SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ६२ उपासकदशाङ्गसूत्रे यामावश्यकसूत्रस्य मुनितोषणीटीकायां द्रष्टव्यम् । सम्प्राप्तेन निखिलानि कर्माणि क्षपयित्वा सिद्धगति गतेनेत्यर्थः। षष्ठस्य=षण्णां पूरणं षष्ठं तस्य, अङ्गस्यअज्यते-व्यक्तीभवति दीप्यते प्राप्यते वा भगवदुक्तोऽर्थो यैरित्यङ्गानि, तानि वेह द्वादश, तथाहि-तथा पुरुषस्य द्वो चरणौ, द्वे जो, द्वावूरू, द्वौं गात्राद्धौ, द्वौ बाहू, ग्रीवा, शिरश्चेत्येतेादशभिरङ्गरभिव्यक्तिर्दीप्तिरुपलब्धिश्च भवति तथाऽत्र श्रुतरूपस्य परमपुरुषस्य सन्त्याचारादीनि द्वादशाङ्गानि तत्र__ दक्षिणचरणस्थानीयमाचाराङ्गम् (१), वामचरणस्थानीयं सूत्रकृताङ्गम् (२), [हिन्दी] व्याख्यान मेरी रची हुई आवश्यकसूत्रकी मुनितोषिणी टीका [के अर्थ में देखना चाहिए। समस्त कर्मोंको क्षय करके जो सिद्धि-गतिको प्राप्त हुए हैं। जिनके द्वारा भगवानका निरूपण किया हुआ अर्थ प्रगट या प्राप्त होता है उसे अंग कहते हैं। वे अंग बारह हैं । जैसे पुरुषके-दो पैर, दो पिंडी, दो जाये, दो पसवाड़े, दो भुजाएँ, एक ग्रीवा (गर्दन) और एक सिर, इन बारह अंगोंसे उसकी अभिव्यक्ति (प्रगटपन) दीप्ति (प्रकाश) और उपलब्धि (प्राप्ति) होती है, इसीप्रकार श्रुतरूपी महापुरुषके आचारांग आदि बारह अंग हैं। इनमेंसे पहला आचारांग दाहिने पैर के समान (१), दूसरा सूत्रकृઇત્યાદિ વિશેષણનો સંગ્રહ સમજ. એ પદનું (ગુજરાતી) વ્યાખ્યાન મારી રચેલી “આવશ્યક સૂત્ર ની મુનિતેષિણી ટીકા (ના અર્થમાં જોઈ લેવું બધાં કર્મોને ક્ષય કરીને જે સિદ્ધિગતિને પ્રાપ્ત થયા છે. જેના દ્વારા, ભગવાને નિરૂપે અર્થ, પ્રકટ અથવા પ્રાપ્ત થાય છે તેને અંગ કહે છે તે અંગ બાર છે. જેમ પુરૂષની–બે પગ, બે પિડી, બે જાંગ, બે પડખાં, બે ભુજાઓ, એક ગરદન અને એક મસ્તક એમ બાર અંગેથી અભિવ્યકિત (५४८५४), दीति (1) मने Salee (प्राप्ति) थाय छ, तम श्रत३पी મહાપુરુષના પણ આચારાંગ આદિ બાર અંગ છે. એમાંનું પહેલું (૧) આચારાંગ જમણુ પગની સમાન, બીજું (૨) સુત્ર १-'षष्' शब्दात् 'तस्य पूरणे डट्' इति डह, ततश्च तस्मिन् 'षट्कतिपयचतुरां धुक्' इति थुगागमः। २-अञ्जू धातोः 'करणाधिकरणयोश्च' इति घव , 'चजोः कु०, इति कुत्वम् । ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy