SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ. १ सू. २ द्वादर्शाङ्गनीरूपणम् दक्षिणजङ्घास्थानीयं स्थानाङ्गम् (३), वामजङ्घास्थानीयं समवायाङ्गम् (४) दक्षिणोरुस्थानीयं भगवतीसूत्रम् (५), वामोरुस्थानीयं ज्ञाताधर्मकथाङ्गम् (६) दक्षिणपार्थस्थानीयमुपासकदशाङ्गम् (७), वामपार्श्वस्थानीयमन्तकृदङ्गम् (८), दक्षिणबाहुस्थानीयमनुत्तरोपपातिकम् (९), वामबाहुस्थानीयं प्रश्नव्याकरणम् (१०) ग्रीवास्थानीयं विपाकमूत्रम् (११), मस्तकस्थानीयं दृष्टिवादनामाङ्गम् (१२) । ___ इत्येतेषु द्वादशस्वङ्गेषु षष्ठं ज्ञाताधर्मकथाङ्गं, तस्य-तत्सम्बन्धिनीनामित्यर्थः। ज्ञाताधर्मकथानां=दुर्गतौ प्रपततो जन्तून धारयति दुर्गतेरुद्धृत्य शुभे स्थाने स्थापयतीति धर्मः-इहामुत्र च सुखसाधक इति यावत्, तस्य तत्प्रधाना वा कथा: देशनादिलक्षणवाक्यपवन्धरूपाः, ज्ञातानि=उदाहरणानि तानि प्रधानानि यासु तांग बांय पैरके समान (२), तीसरा स्थानांगदाहिनी पिंडी के समान (३), चौथा समवायांग बाई पिंडी के समान (४), पाचवा भगवती-अंग दाहिनी जंघाके समान (५), छठाज्ञाताधर्मकथांग बाईं जांघके समान (६), मातवां उपासकदशांग दाहिने पसवाड़ेके समान (७), आठवा अन्तकृद्दशांग बायें पसवाड़ेके समान (८), नौवा औपपातिक-अंग दाहिनी भुजाके समान(९), दसवा प्रश्नव्याकरण-अंग बाई भुजाके समान (१०), ग्यारहवा विपाक सूत्र ग्रीवाके समान(११), और बोरहवा दृष्टिवाद सिरके समान(१२) है। दुर्गति में गिरते हुए प्राणियों को जो आश्रय दे, अथवा दुर्गति में पड़े हुए जीवोंका उद्धार करके जो शुभ स्थानमें धारण करे उसे 'धर्म' कहते हैं। जिन कथाओं में धर्मकी प्रधानता रहती है उन्हें 'धर्मकथा' कहते हैं। ज्ञातका अर्थ उदाहरण है, अतः उदाहरणों की द्रुतin ! पाना समान, त्री (3) स्थानin भावी पी समान, व्याथु (४) સમવાયાંગ ડાબી પીડી સમાન, પાંચમું (૫) ભગવતી અંગ જમણી જાંગ સમાન, (૬) જ્ઞાતાધર્મકુથાંગ ડાબી જાંગ સમાન, સાતમું (૭) ઉપાસકદશાંગ જમણા ५७मा समान, माभु (८) मतain ॥ ५७मा समान, नभु (6) ઓપપાતિક અંગ જમણી ભુજા સમાન, દસમું (૧૦)પ્રશ્નવ્યાકરણ અંગ ડાબી ભુજા સમન, અગીઆરમું (૧૧) વિપાક સૂત્ર ગરદન સમાન અને બારમું (૧૨) દૃષ્ટિવાદ મસ્તક સમાન છે. - દુર્ગતિમાં પડતાં પ્રાણુઓને જે આશ્રય આપે. અથવા દુર્ગતિમાં પડેલા જીને ઉદ્ધાર કરીને જે શુભ સ્થાનમાં ધારણ કરે તેને “ધર્મ કહે છે. જે કથાઓમાં ધર્મની પ્રધાનતા હોય છે. તેને “ધર્મ કથા કહે છે, “જ્ઞાતાને અર્થ ઉદાહરણ છે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy