SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका सू. २ वीरशब्दार्थः पराक्रमते मोक्षानुष्ठाने इति वीरः, यद्वा वि=विशेषेण ईरयनि-प्रक्षिपति धन्घातिकर्मपटलरूपमवकरमिति, वि=विशेषेण ईरयति-प्रेरयति संयमाद्यनुष्ठाने प्राणिन इति वा वीरः, महाश्चासौ वीरश्च तेन श्रीवर्धमानस्वामिनेत्यर्थः । यावत् साकल्येनेत्यर्थः, एतेन-"आइगरेणं तित्थयरेणं सयंसंबुद्रेणं पुरिमुत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थिण लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं चक्खुदयेणं मग्गदयेणं सरणदएणं जीवदएणं बोहिदएणं धम्मदएणं धम्मदेसिएणं धम्मनायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवट्टिणा" इत्यादिविशेषणसंग्रहो बोद्धव्यः । एषां पदानां व्याख्यानं च मत्कृता___ मोक्षके अनुष्ठान (साधना) में जो पराक्रम करता है अथवा जो चार घन-घातिया कमरूपी रज (कूड़ा-कचरा) हटा देता है, अथवा जो प्राणियोंको संयम आदिके अनुष्ठानमें विशेषरूपसे प्रेरित करता है, उसे 'वीर' कहते हैं। जो वीरों में भी वीर अर्थात् महान् वीर हो उसे 'महावीर' कहते हैं, अर्थात् वर्धमान स्वामी । ___'जाव' ( यावत् ) शब्दसे-'आइगरेणं, तित्थयरेणं, सयंसंबुद्धेणं, पुरिसुत्तमेणं' पुरिमसीहेणं, पुरिसवरपुंडरीएणं, पुरिसवरगंधहत्थिणा, लोगुत्तमेणं, लोगनाहेणं, लोगहियेणं, लोगपईवेणं, लोगपजोयगरेणं, अभयदयेणं, चक्खुदयेणं, मग्गदयेणं, सरणदयेणं, जीवदयेणं, बोहिदयेणं, धम्मदयेणं, धम्मदेसिएणं, धम्मनायगेणं, धम्मसारहिणा, धम्मवरचाउरंतचक्कवहिणा' इत्यादि विशेषणोंका संग्रह समझना चाहिए। इन पदोंका | મોક્ષના અનુષ્ઠાન (સાધના) માં જે પરાક્રમ કરે છે, અથવા જે ચાર ઘનઘાતી કર્મરૂ૫ રજ (કચરો) ને હઠાવી દે છે, અથવા જે પ્રાણીઓને સંયમાદિ અનુષ્ઠાનમાં વિશેષ રૂપે પ્રેરિત કરે છે, તેને “વીર કહે છે. જે વીરેમાં વીર અર્થાત્ મહાન વીર હોય તેને “મહાવીર’ કહે છે, અર્થાત વર્ધમાન સ્વામી. ' (यावत) २०६यी 'आइगरेंगे, तित्थयरेंगे, सयंसंबुद्धेण, पुरिसुत्तमेणं, पुरिससीहेणं, पुरिसवरगंधहत्थिणा, लोगुत्तमेणं, लोगनाहेणं, अभयदयेणं, चक्खुदयेणं, मग्गदयेणं, सरणदयेणं, जीवदयेणं, बोहिदयेणं, धम्मदएणं, धम्मदेसियेणं, धम्मनायगेणं, धम्मसारहिणा धम्मवरचाउरतचककवट्टिणा' २-, चीर-विक्रान्ती' अस्मात्पचाधच । ३-४-व्युत्सर्गकात 'ईर गतौ कम्पने च' इत्यस्मात् 'ईर क्षेपे' इत्यस्माद्वा धातोः : पचायच । ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy