SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ६० उपासकदशाङ्गसूत्रे वैराग्यं = क्रोधादिकषायनिग्रहलक्षणम् (४), मुक्ति: =सकलकर्मक्षयलक्षणो मोक्षः (५), रूपं=सुरासुरनरनिकर हृदयहारि सौन्दर्य ( ६ ), वीर्यम् = अन्तरायान्तजन्यमनन्तसामर्थ्य (७), श्रीः =घातिककर्मपटलविघटनजनितानन्तचतुष्टयलक्ष्मीः (८), धर्मः =अपवर्गद्वारकपाटोद्घाटनसाधनं श्रुतादिरूपो यथाख्यात चारित्ररूपो या (९), ऐश्व= त्रैलोक्याधिपत्यं (१०) चाऽस्यास्तीति भगवान, तेन, महावीरेण=वीरयति= ( भावना) से उत्पन्न होनेवाली कीर्त्ति । (४) वैराग्य-क्रोध आदि कषायोंको जीतना । (५) मुक्ति - समस्त कर्मोंका अत्यन्त क्षय हो जाना । (६) रूप - सुर-असुर - और नरके 'मनको' हरने वाली सुन्दरता । (७) वीर्य - अन्तराय कर्मके नाश होनेसे उत्पन्न होनेवाला अनन्त सामर्थ्य | (८) श्री - चार घन घातिया कर्मोंके क्षयसे उत्पन्न होनेवाली अनन्तचतुष्ठयरूप लक्ष्मी । सभी (९) धर्म- मुक्तिरूपी द्वारके किवाड खोलने वाला श्रुतरूप और यथाख्यात चारित्ररूप धर्म । (१०) ऐश्वर्य - तीन लोकका स्वामीपन । ये अर्थ जिसमें पाये जाते हैं उसे भगवान् कहते हैं । (४) वैराग्य-ध माहि उपयाने तवा ते. (4) भुक्ति-मांना अत्यंत क्षय थ भवते. (૬) રૂપ–સુર અસુર અને નરનાં મનને હરનારી સુંદરતા. (૭) વીય અંતરાય કના નાશ થવાથી ઉત્પન્ન થતું અનંત સામ (૮) શ્રી–ચાર ઘનઘાતી કર્મોના ક્ષયથી ઉત્પન્ન થનારી અનંત ચર્તુષ્ટય રૂપી (૯) ધર્મ –મુકિતરૂપી દરવાજાનાં કમાડ ઉઘાડનાર શ્રૃતરૂપ અને યથાખ્યાત ચારિત્રરૂપ ધ`. (१०) अश्रर्य-धर्म त्र झोउनु स्वाभीपाशु એ અર્થા જેનાંમાં હાય છે તેને ભગવાન કહે છે. १. 'भग' शब्दात् तदस्यास्त्यस्मिन्निति मतुपू, अयं च मतुप्प्रत्यप्तेऽत्र नित्ययोगे, तथोक्तम्- "भूम - निन्दा - प्रशंसासु निश्ययोगेऽतिशायने । संबन्धेऽस्तिविवक्षाया, भवन्ति मतुबादयः । इति स्पष्टमिदं मनोरमा - शब्दरत्नयोः । ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy