SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे भयदान्तः स एव भदन्त इति वा, किंवा भान्ति-दीप्यन्ते-समुल्लसन्ति स्वस्वविषयेष्विति भानि-इन्द्रियाणि, तानि दान्तानि येन स एव भदन्तः यद्वा भाति-सम्यग्ज्ञानदर्शनचारित्रैर्दीप्यत इति भान्तः स एव भदन्तः । एवं यथामति व्युत्पच्यन्तरेष्वपि निरुक्तोक्तशाकटायनादिप्रतिपादितरीत्या साधनप्रक्रियाबोद्धव्या, हे भगवन् ! इत्यर्थः । यदिश्रमणेन श्राम्यति-तपस्यतीति श्रमणस्तेन-सार्द्धद्वादशवर्षाणि घोरतपश्चरणाच्छमण इति प्रसिद्धि लब्धवता, यद्वा"श्रमणेन, शमनेन, समनसा, समणेन" इत्येतेषां प्राकृते 'समणेणं' इति रूपं होता हो, (५) जिन्होंने भय उत्पन्न करनेवाले भोगोंका अन्त कर दिया हो, (६) जिन्होंने भयको जीत लिया हो, (७) जिन्होंने इन्द्रियों पर बिजय प्राप्त कर ली हो, अथवा (८) जो सम्यग्ज्ञान सम्यग्दर्शन और सम्यक चारित्रसे देदीप्यमान हो उन्हें भदन्त कहते हैं। इन व्युत्पत्तियोंके अतिरिक्त निरुक्त और शाकटायन आदिमें थताई हुई रीतियोंके अनुसार और और व्युत्पत्तियों द्वाराभी 'भदन्त' का अर्थ कर लेना चाहिए। जो तपस्या करते हैं उन्हें श्रमण कहते हैं। भगवान महावीरने साढे बारह वर्ष पर्यन्त तीव्र तपश्चरण किया था, इस कारण वे 'श्रमण' विशेषणसे प्रसिद्ध हए हैं। प्राकृतमें 'समणेणं' पद है। इसकी संस्कृत छाया 'श्रमणेन' 'शमनेन' 'समनसा' और 'समणेन' होती है । કરનારા ભાગોનો અંત કરી નાંખ્યું હોય, (૬) જેમણે ભયને જીતી લીધા હોય, (૭) જેમણે ઈદ્રિ પર વિજય પાસ કરી લીધું હોય, અથવા (૮) જે સમ્યગ્દર્શન, અને સમ્યક ચારિત્રથી દેદીપ્યમાન હેય તેમને “ભદન્ત કહે છે આ વ્યુત્પત્તિઓ ઉપરાંત, નિરૂકત અને શાકટાયન આદિમાં બતાવેલી રીતિએને અનુસરીને બીજી જૂદી વ્યુત્પત્તિઓ દ્વારા પણ ભદન્તને અર્થ કરી લે. જે તપસ્યા કરે છે તેમને “શ્રમણ કહે છે. ભગવાન મહાવીરે સાડા બાર વર્ષ સુધી તીવ્ર તપશ્ચર્યા કરી હતી, તેથી તે “શ્રમણ’ વિશેષણથી સુપ્રસિદ્ધ થયા ता. प्राकृतभा समणेणं ५४ छ. तेनी संस्कृत छाया श्रमणेन शमनेन, समनसा, भने समणेन थाय छ समाथी 'श्रम'नी ल्याच्या ५२ ४२वामा मापी ६. निष्ठान्तस्य परनिपात आहिताग्न्यादिपाठात्, यलोपहस्वौ पृषोदरादिपाठकृतौ। ७. निष्ठन्तपरनिपातःमाग्वत् , पृषोदरादित्वादाकारस्य इस्वः। ८. 'भा दीप्तौ' अस्मादौणादिकोऽन्तप्रत्ययः, सिद्धिः पृषोदरादिपाठादेव । ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy