SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. १ मू. २ भदन्तशब्दार्थः कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा आर्यसुधर्मणः स्थविरस्य नात्यासन्ने नातिदूरे शुश्रूषमाणःनमस्यन् अभिमुखं प्राञ्जलिपुटो विनयेन"इति । पर्युपासीन: =यथाविधि सेवमानः, अत्र 'त'-मिति शेषः पूरणीयः, एवम् अनेन वक्ष्यमाणेन प्रकारेण अबादीत् । 'ण' इति वाक्यालङ्कारे प्राकृतमव्ययपदम् । 'भंते' भदन्त ! सम्बोधनमेतत्, भन्दते कल्याणं सुखं वा प्रापयतीति भदन्तः, यद्वा भवं संसारमन्तयति दूरीकरोतीति भवन्तः स एव भदन्तः अथवा भवस्य संसारस्य अन्तोऽवसानं येनेति व्यधिकरणपदो बहुव्रीहिः, अपिवा भयस्य-जन्म-जरा-मरण-निमित्तकस्यान्तो नाशो येनेति भयान्तः स एव भदन्तः, आहोस्वित्-भयं ददतीति भयदा भोगास्तानन्तयतीति भयदान्तः स एव भदन्तः, दान्तं भयं येन स तीन बार प्रदक्षिणापूर्वक वन्दना-नमस्कार किया । वन्दना-नमस्कार करके आर्य सुधर्मासे न अधिक दूर न अधिक पास शुश्रूषा और नमस्कार करते हुए सामने दोनों हाथ जोड़कर विधिपूर्वक सेवा करते हुए इस प्रकार बोले 'भंते'-भदन्त-भगवान् !, यहां संबोधन है। इस (भदन्त) के अर्थ(१) जिनसे कल्याण-सुखकी प्राप्ति हो, (२) जो भव (संसार) का अन्त करनेवाले हो, (३) जिनसे संसार का अन्त हो, (४) जन्म जरा मरण आदिके निमित्तसे उत्पन्न होनेवाले भयका जिनके द्वारा नाश પૂર્વક વંદના-નમસકાર કર્યા, વંદના નમસ્કાર કરીને આર્ય સુધર્માથી ન વધારે દૂર તથા ને વધારે નજીક શુશ્રુષા અને નમસ્કાર કરી સામે સામે બેઉ હાથ જોડી વિધિપૂર્વક” સેવા કરતા આ પ્રમાણે બોલ્યા :– मते-महन्त-भावान ! समाधन छे. मा महन्त' नअर्था:- (१) જેનાથી કલ્યાણ–સુખની પ્રાપ્તિ થાય, (૨) જે ભવ (સંસારને) અંત કરનાર य, (3) नाथी २॥ संसारना मत थाय. (४) मा १२१, भ२६५ महिना નિમિત્તથી ઉત્પન્ન થનાર ભયને જેની દ્વારા નાશ થાય, (૫) જેમણે ભય ઉત્પન્ન १.अन्तर्भावितण्यन्ताद भदि कल्याणे मुखेचे'-त्यस्माद्धातोः भन्देनेलोपश्च'त्यौणादिकसूत्रेण झन्-धातुनकारलोपयोः झोऽन्तः' इति झस्यान्तादेशः । २.कर्मण्यण'इत्यण, शकन्वादेराकृतिगणत्वात्पररूपे पृषोदरादित्वाद्वस्य दः। ३ माग्वत्पररूपदादेशौ । ____४. पृषोदरादित्वादन्तघटकस्य पूर्वाकारस्य लोपो यस्य च दः। ५. 'कर्मण्यण' इतिमूत्रविहिताणन्तस्य ‘भयदान्त' शब्दस्य पृषोदरादित्वाद् भदन्त इति । ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy