SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे ४. सुशोभनः धर्मः ज्ञानदर्शनचारित्रलक्षणः, स्याद्वादलक्षणः, स्वभावलक्षणो वा यस्यासौ सुधर्मा, आर्यश्चासौ सुधर्मा चाऽऽर्यसुधर्मा, समवसृतः अवतीर्णः । जाव' यावत् सर्वथेत्यर्थः, 'जम्बू:' जम्बूस्वामी । 'जंबू जाव पज्जुवासमाणे' इति पाठान्तरे तु यावच्छब्देन-"तए णं से अजजंबूणामे(अणगारे)जायसड्डे जायसंसए जायकोउहल्ले, संजायसड्डे संजायसंसए संजायकोउहल्ले, उप्पन्नसड्ढे उप्पनसंसए उप्पन्नकोउहल्ले, समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उठाए उट्टेति उठाए उहित्ता जेणामेव अजसुहम्मे थेरे तेणामेव उपागच्छति, उपागच्छित्ता अज्जमुहम्म थेरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करित्ता वंदति नमंसति, वंदित्ता नमंसित्ता अन्जसुहम्मस्स थेरस्स णचासन्ने णाइदुरे सुस्मुरुगणे णमंसमाणे अभिमुहं पंजलिउडे विणएणं"एते शब्दा ग्राह्याः,एतच्छाया च-"ततःखलु स आर्यजम्बूनामा (अनगारः) जातश्रद्धः जातसंशयः जातकुतूहल:, संजातश्रद्धः, संजातसंशयः संजातकुतूहल:, उत्पन्नश्रद्धः उत्पन्नसंशयः उत्पन्नकुतूहलः, समुत्पन्नश्रद्धः समुत्पसंशयः समुत्पन्नकुतूहल: उत्थया उत्तिष्ठति, उत्थया उत्थाय येनैव (यत्रैव) आर्यसुधर्मा स्थविरस्तेनैवोपागच्छति, उपागत्य आर्यसुधर्माण स्थविरं त्रिकृत्वःआदक्षिण-प्रदक्षिणं करोति, जिनका ज्ञान दर्शन चारित्ररूप धर्म, स्याद्वादरूप धर्म अथवा स्वभावरूप धर्म, सुन्दर (प्रशस्त) हो उन्हें सुधर्मा कहते हैं। वे आर्य सुधर्मास्वामी (चम्पामें) समोसरे-पधारे । 'यावत'-यहां 'यावत' शब्दसे इतना समझना चाहिए-'इसके बाद आर्य जम्बू अनगार, जिन्हें श्रद्धा थी, जो जिज्ञासु थे, और जिन्हें जिज्ञासाके कारण कौतूहल हुआ था, जिन्हें श्रद्धा उत्पन्न हुई, संशय (जिज्ञासा) उत्पन्न हुआ और कौतूहल उत्पन्न हुआ था, जिन्हें भलीभाँति श्रद्धा थी, भलीभाँति संशय था और भलीमाँति कौतुहल था, खडे हए । खडे होकर जहां आर्य सुधर्मास्वामी थे वहां गये। वहां जाकर आये सुधर्माको दक्षिण तरफसे प्रारंभ करके જેને જ્ઞાન દર્શન ચારિત્રરૂપ ધર્મ અથવા સ્વભાવરૂપ ધર્મ સુંદર (પ્રશસ્ત) खाय, मेने सुधर्मा ४ छे. मे माय सुधा स्वामी (यामा, पयार्या. यावत्-मडी 'यावत' ४थी मेम समपार्नु छ - "त्या२५छी मायभू म॥२, भने શ્રદ્ધા હતી, જે જિજ્ઞાસુ હતા, અને જેમને જિજ્ઞાસાને કારણે કૌતુહલ ઉભું થયું હતું, જેમને શ્રદ્ધા ઉત્પન્ન થઈ, સંશય (જીજ્ઞાસા) ઉત્પન્ન થયું હતું, અને કોતૂહલ ઉત્પન્ન થયું હતું, જેમને સારી પેઠે શ્રદ્ધા હતી, સારી પેઠે સંશય હતા, સારી પેઠે કૌતુહલ હતું, તે ઊભા થયા. ઊભા થઈ જ્યાં આર્યસુધમાં સ્વામી હતા, ત્યાં ગયા. ત્યાં જઈને આર્ય સુધર્માને દક્ષિણ તરફથી પ્રારંભીને ત્રણવાર પ્રદક્ષિણા ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy