SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीव टीका अ० १ ० २ सुधर्मजम्बूप्रश्नोत्तरः (टीका)-'तेणं कालेणं तेणं समएणं इति व्याख्यातपूर्वम् । 'अज्ज' इतिअयंते-पाप्यते यथाभिलषिततत्वजिज्ञासुभिरित्ययं आयो वा स्वामीत्यर्थः, यद्वा समस्तेभ्यो हेयधर्मेभ्य आरात्-पृथक् यायते पाप्यतेऽर्थाद्गुणैरिति, अथवा विषयदारुकतैकत्वेनाऽऽरासादृश्यादारा-रत्नत्रयं, तद्यातिप्रामोतीति निरुक्तवृत्त्याऽऽकारलोपे कृते आर्यः-सर्वथा सकलकल्मषराशिकलुषितवृत्तिरहित इत्यर्थः,तथाचोक्तम् "अजइ भविहिं आरा,-जाइजइ हेअधम्मओ जो वा । रयणत्तयरूवं वा, आरं जाइत्ति अज इय बुत्तो" ॥ इति ॥ ३-"अर्यते भविभिः, आरात-यायते हेयधर्मतो यो वा। ___ रत्नत्रयरूपं वा, आरं यातीति आर्य इत्युक्त ॥१॥” इतिच्छाय । टीकाका अर्थ-'अज्ज' शब्दकी छाया 'अर्य' और 'आर्य' दोनों प्रकार होती है। यथार्थ तत्त्वके जिज्ञासुओं द्वारा जो प्राप्त किया जाता है उसे 'अर्य' कहते हैं। और 'आर्य' का अर्थ स्वामी है। अथवा जो त्यागने योग्य समस्त धर्मोंसे पृथक् अर्थात् गुणोंके द्वारा जो प्राप्त हो उसे 'आर्य' कहते हैं । अथवा पाँच इन्द्रियोंके विषयरूपी काष्टको काट डालनेवाले 'आरा'के समान रत्नत्रय है, और उस रत्नत्रय की जिन्ह प्राप्ति हो गई हो उन्हें 'आर्य' कहते हैं। तात्पर्य यह कि जिनकी वृत्ति पूर्णरूप से निर्दोष हो उन्हें आर्य' कहते हैं। कहा भी हैं - "अज्जइ भविहिं" इत्यादि । इसका अर्थ ऊपरके समान ही है। नासथ-'अज्ज' शाहनी छाया 'अर्थ' मन 'आर्य' सम में प्रारनी थाय छ. यथार्थ तत्वना जिज्ञासुमो द्वारा ने प्राप्त ४२वामां आवे छे, तेने 'अर्य' ४ छ. અને “મા” નો અર્થ સ્વામી છે. અથવા જે ત્યાગવા ગ્ય બધા ધર્મોથી પ્રથકુ અર્થાત ગુણે દ્વારા જે પ્રાપ્ત થાય તેને આર્ય કહે છે અથવા પાંચ ઈદ્રિયોના વિષયરૂપી કાષ્ઠને કાપી નાખનારા “આરા ના જેવાં જે ત્રણ રત્ન છે, તે રનની જેમને પ્રાપ્ત થઈ છે તેને “આર્ય' કહે છે. તાત્પર્ય એ છે કે જેની વૃત્તિ પૂર્ણરૂપે નિર્દોષ હોય तेने 'माय' डे छ. ४घुछ ४ अज्जइ भविहिं 'इत्यादि. 22 गाथानेअर्थ ५२नी पेठे ४ छे. १ "ऋ-गतौ” अस्मात् 'अर्यः स्वामि-वैश्ययो- रिति यत्, पक्षे-'ऋहलोय॑त् ' इति ण्यत् । २-तदुक्तम्-"वर्णागमो वर्णविपर्ययश्च, द्वौ चापरौ वर्ण-विकारनाशौ धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥” इति ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy