SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे उपासकदशानां श्रमणेन यावत् संप्राप्तेन कः अर्थः प्रज्ञप्तः ? । एवं खलु जम्बूः! श्रमणेन यावत् संप्राप्तेन सप्तमस्य अङ्गस्य उपासकदशानां दश अध्ययनानि प्रज्ञप्तानि, राघथा "आनन्दः (१) कामदेवश्च (२), गाथापति-चुलनीपिता (३) सुरादेवः (४) क्षुद्रशतकः (५) गाथापति-कुण्डकौलिकः (६) सद्दालपुत्रः (७) महाशतकः (८) नन्दिनीपिता (९) शालेयिकापिता (१०) ॥" यदिखलु भदन्त ! श्रमणेन यावत् सम्पाप्लेन सप्तमस्य अङ्गस्य उपासकदशानां दश अध्ययनानि प्रज्ञप्तानि । प्रथमस्य खलु भदन्त ! श्रमणेन यावत् सम्माप्तेन कः अर्थः प्रज्ञप्तः ? ॥ २ ॥ माया है। किन्तु हे भगवान् ! उन (यावत् ) मुक्तिको प्राप्त श्रमण भगवान महावीरने सातवें उपासक दशांगका क्या अर्थ निरूपण किया है?" आर्य सुधर्मास्वामी बोले-हे जम्बू ? मुक्तिको प्राप्त उन श्रमण भगवान महावीरने सातवें अंग उपासकदशाके दश अध्ययन प्रतिपादन किये हैं, वे इस प्रकार हैं-(१) आनन्द, (२) कामदेव, (३) गाथापति चुलनीपिता, (४) सुरादेव, (५) क्षुद्रशतक, (६) गाथापति कुण्डकौलिक, (७) सद्दालपुत्र, (८) महाशतक, (९) नन्दिनीपिता, (१०) शालेयिकापिता। - जम्बूस्वामीने कहा-भगवन् ! यदि मुक्तिको प्राप्त श्रमण भगवान् महावीरने सातवें अंग उपासकदशाके दश अध्ययन निरूपण किये हैं तो हे भगवन् ! उन श्रमण भगवान् महावीरने प्रथम अध्ययनका क्या अर्थ निरूपण किया है ? ॥२॥ હે ભગવન ! એ (યાવત) મુકિતને પ્રાપ્ત થએલા શ્રમણ ભગવાન મહાવીરે સાતમા ઉપાસકદશાંગને શું અર્થ નિરૂપણ કર્યો છે?” આર્યસુધર્માસ્વામી બોલ્યા–હે જબ્બ! (થાવત) મુકિતને પામેલા એ શ્રમણ ભગવન મહાવીરે સાતમાં અંગ ઉપાસક દશાનાં ६श अध्ययन प्रतिपादन या छ, ते मा प्रमाणे:-(१) मानन्द, (२) भिव, (3) मायापति-युवनापिता, (४) सुरादेव, (५) क्षुद्रशत, (6) थापति जीलिर, (७) सदासपुत्र, (८) भाशत, (6) महिनापिता, (10) udisपिता. જખ્ખ સ્વામીએ કહ્યું કે ભગવદ્ જે મુકિતને પામેલા મહાવીરે સાતમા અંગ ઉપાસકદશાના દસ અધ્યયન નિરૂપણ કર્યા છે, તે હે ભગવન્ એ શ્રવણ ભગવાન મહાવીરે પ્રથમ અધ્યયનને કે અર્થ નિરૂપે છે ? (૨) ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy