SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ० १ ० २ सुधर्मजम्बूप्रश्नोत्तरः ६३ ___ (मूलम्)-तेणं कालेणं तेणं समएणं अजसुहम्मे समोसरिए जाव जंबू पज्जुवासमाणे एवं वयासी-जइणं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं छटुस्स अंगस्त नायाधम्मकहाणं अयमढे पण्णत्ते। सत्तमस्स णं भंते ! अंगस्स उवासगदसाणं समणेणंजाव संपत्तेणं के अहे पण्णत्ते ?। एवं खलु जंबू! समणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता तंजहा___ "आणंदे १ कामदेवे २ य, गाहावइ-चुलणीपिया ३ ।सुरादेवे ४ चुल्लसयए ५, गाहावइ-कुंडकोलिए ६ । सदालपुत्ते ७ महासयए ८ नंदिणीपिता ९ सालिहीपिया १० । जइणं भंते ! समणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता ! पढमस्स णं भंते ! स मणेणं जाव संपत्तेणं के अटे पण्णत्ते ॥ सू. २॥ छाया-तस्मिन् काले तस्मिन् समये आर्यसुधर्मा समवस्मृतः यावत् जम्बूः पर्युपासीनःएवमवादीत्-यदि खलु भदन्त! श्रमणेन भगवता महावीरेण यावत्संप्राप्तेन षष्ठस्य अङ्गस्य-ज्ञाताधर्मकथानामयमर्थः प्रज्ञप्तः । सप्तमस्य खलु भदन्त ! अङ्गस्य ' तेणं कालेणं.' इत्यादि सूत्र ॥ २ ॥ (मूलका अर्थ ) उस काल और उस समयमें आर्य सुधर्मास्वामी (चंपामें) पधारे। जम्बूस्वामीने उनकी पर्युपासना करके कहा "भगवन् ! (यावत्) मुक्तिकों प्राप्त श्रमणे भगवान् महावीरने छठे ज्ञाताधर्मकथांगका यह अर्थ फर. 'तेणं कालेणं.' त्यादि सूत्र ॥ २ ॥ મૂળને અર્થ એ કાલે અને એ સમયે આર્ય સુધર્માસ્વામી (ચંપાનગરીમાં) પધાર્યા. જંબૂર स्वाभीमे तेमनी पर्युपासना उशने यु: "भगवन् ! (यावत) भुतिने प्रात થએલા શ્રમણ ભગવાન મહાવીરે છઠા જ્ઞાતાધર્મકથાંગને એ અર્થ દર્શાવ્યું છે, પરંતુ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy