SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.८मू.२५८-२६१ गौतम-भगवद्वार्तालापवर्णनम् ५०९ आभोएइ, आभोइत्ता रेवई गाहावइणि एवं वयासी-जाव उववजिहिसि । नो खलु कप्पइ गोयमा! समणोवासगस्स अपच्छिम जाव झसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो संतेहिं तच्चेहि तहिहि सब्भूएहिं अणि?हिं अकंतेहिं अप्पिएहिं अमणुण्णेहि अमणामेहिवागरणेहिं वागरित्तए, तं गच्छ णं देवाणुप्पिया ! तुम महासययं समणोवासयं एवं वयाहि नो खलु देवाणुप्पिया ! कप्पइ आभोगयति, आभोग्य रेवती गाथापत्नीमेवमवादीत यावदुत्पत्स्यसे । नो खलु कल्पते गौतमाश्रमणोपासकस्याऽपश्चिमयावज्जोषितशरीरस्य भक्तपानमत्याख्यातस्य परः सद्भिस्तत्त्वैस्तथ्यैः सद्भतैरनिष्टैरकान्तैरमियरमनोहरनन-आपैयाकरणैाकर्तु, तद्गच्छ खलु देवानुप्रिय ! त्वं महाशतकं श्रमणोपासकमेवं बद-नो खलु देवानुप्रिय ! ___टीका-सद्भिः विद्यमानैः, तथ्यैः यथोक्तमकारैरेव नतु न्यूनाधिकः, सद्भूतैः =यथार्थस्वरूपैः, अनिष्टैः अकाक्षितैः,अकान्तैः असुन्दरैः, अप्रियैः अप्रीतिकारकै, अमनोज्ञैः मनसाऽप्यनभिलषितैः, अमनआफैः मनसाऽपि प्राप्तुमयोग्यैः, व्याकरणैः वाक्यप्रयोगः, व्याकृता प्रतिपादिता ॥२५८-२६१॥ अवधिज्ञानका प्रयोग किया,प्रयोग करके उस अवधिज्ञान द्वारा सब हाल जाना, जानकर रेवती गाथापतिनीसे कहा-'वही सब बात यावत् पूर्ववत् तूं नरकमें उत्पन्न होगी। हे गौतम ! अन्तिम संलेखनासे जूषित-शरीर वाले, भक्त-पानका पञ्चक्खाण किए हुए श्रावकको जो बात सत्य, तत्त्व (खास), तथ्य हो किन्तु दूसरेको अनिष्ट, अकान्त, अप्रिय, अमनोज्ञ और विचार करनेसे भी दुखदायी हो तो ऐसा वचन बोलना नहीं कल्पता । अतः हे देवानुप्रिय ! तुम जाओ और महाशतक श्रावकसे કરીને તે અવધિજ્ઞાન દ્વારા બધી સ્થિતિ જાણી અને રેવતી ગાથાપાતનીને પૂર્વવત કહ્યું કે “યાવતુ તું નરકમાં ઉત્પન્ન થશે.” હે ગૌતમ! અંતિમ સંલેખનાથી જૂષિત શરીરવાળા, ભકત–પાનનાં પચ્ચખ્ખાણ કરેલા શ્રાવકને-જે વાત સત્ય, તત્તવ, તથ્ય હોય પરંતુ બીજાને અનિષ્ટ, અકાન્ત, અપ્રિય, અમનેશ અને વિચારવાથી પણ દુઃખદાયી હોય તે એવું વચન બેલવું ક૫તું નથી. માટે હે દેવાનુપ્રિય! તમે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy