SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ५०८ उपासकदशाङ्गसूत्रे अपच्छिममारणंतियसंलेहणाए झुसियसरीरे भत्तपाणपडियाइ. विखए कालं अणवकंखमाणे विहरइ ॥२५९॥ तए णं तस्स महासयगस्स रेवई गाहावइणी मत्ता जाव विकडमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागया, मोहुम्माय जाव एवं वयासी-तहेव जाव दोच्चपि तच्चंपि एवं वयासी ॥२६०॥ तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसुरत्ते ४ ओहिं पउंजइ, पउंजित्ता ओहिणी पासकः पोषधशालायामपश्चिममारणान्तिकसंलेखनया जोषितशरीरो भक्तमानप्रत्याख्यातः कालमनवकाङ्क्षन् विहरति ॥२५९॥ ततः खलु तस्य महाशतकस्य रेवती गाथापत्नी मत्ता यावद् विकर्षन्ती २ यत्रैव पोषधशाला यत्रैव महाशतकस्तत्रैवोपागता, मोहोन्माद यावद् एवमवादीत्-तथैव यावद् द्वितीयमप्येव तृतीयमप्येव मवादीत् ॥२६०॥ ततः खलु स महाशतकः श्रमणोपासको रेवत्या गाथापत्न्या द्वितीयमपि तृतीयमप्येवमुक्तः सन् आशुरक्तः ४ अवधि प्रयुनक्ति, प्रयुज्यावधिना शतक श्रावक, पोषधशालामें, अन्तिम समयमें मारणान्तिक संलेखनासे जोषितशरीर होकर, भक्त-पानका प्रत्याख्यान कर काल (मृत्यु)की कामना न करता हुआ विचरता है (था) ॥२५९॥ तच महाशतककी पत्नी रेवती गाथापतिनी नशेमें उन्मत्त होकर यावत् अपने ओढनेके वस्त्रको खींचती हुई पोषधशालामें महाशतकके पास आई। दो तीन वार वही पूर्वोक्त मोह और उन्मादको उत्पन्न करनेवाली बाते कहीं ॥२६०॥ ऐसे दो तीन बार कहने पर महाशतकने क्रोधित ४ हो શ્રાવક પિષધશાળામાં અંતિમ સમયે મારણાન્તિક સંખનાથી જેષિતશરીર થઈને,ભક્તપાનનું પ્રત્યાખ્યાન કરી કાળ (મૃત્યુ)ની કામના ન કરતાં વિચરી રહ્યો છે (હતા). (૨૫૯). ત્યારે મહાશતકની પત્ની રેવતી ગાથાપતિની નશામાં ઉન્મત્ત થઈને યાવત પિતાના ઓઢવાના વસ્ત્રને આમતેમ ખેંચતી પિષધશાળામાં મહાશતકની પાસે આવી બે ત્રણવાર એ પૂર્વોકત મેહ અને ઉન્માદને ઉત્પન્ન કરનારી વાતો કહી. (ર૬૦). એમ બે ત્રણ વાર કહેતાં મહાશતકે ક્રોધિત થઈને અવધિજ્ઞાન પ્રયોગ કર્યો, તે પ્રગ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy