SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. ८ मृ० २५८-२६१ गौतमभगद्वार्तालापवर्णनम् ५०७ दुहवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सट्रिइएसु नेरइएसु नेरइयत्ताए उववन्ना ॥२५७॥ ___ मलम-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे० । समोसरणं जाव परिसा पडिगया ॥ २५८ ॥ गोयमा इ समणे भगवं महावीरे एवं वयासी-एवं खलु गोयमा ! इहेव रायगिहे नयरे ममं अंतेवासी महासयए नामं समणोवासए पोसहसालाए वशार्ता कालमासे कालं कृत्वाऽस्यां रत्नप्रभायां पृथिव्या लोलुपाच्युते नरके चतुरशीतिवर्षसहस्रस्थितिकेषु नैरयिकतयोपपन्ना ॥२५७॥ छाया-तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरः । समवसरणं यावत्परिषत् प्रतिगता ॥२५८।। गौतम ! इति श्रमणो भगवान महावीर एवमवादीत्-एवं खलु गौतम! इहैव राजगृहे नगरे ममान्तेवासी महाशतको नाम श्रमणो. रातके भीतर अलस रोगसे ग्रसित हो, तीव्र शोक और दुःखके मारे आतध्यान करती हुई काल अवसर काल करके, इसी रत्नप्रभा पृथिवी के लोलुपाच्युत नरकमें, चौरासी हजार वर्षकी आयुवाले नेरइयोंमें, नारकी रूपसे उत्पन्न हुई ॥ २५७ ॥ . 'तेणं कालेणं' इत्यादि । उस काल उस समय श्रमण भगवान् महावीर पधारे। समवसरण रचा गया। परिषद् निकली और धर्मकथा सुनकर यावत् लौट गई ॥२५८॥ “गौतम" इस प्रकार श्रमण भगवान् महावीरने कहा-"गौतम ! इसी राजगृह नगरमें मेरा शिष्य महाઅંદરઅલસ (મંદાગ્નિરોગ) રેગથી ગ્રસિત થઈ, તીવ્ર શોક અને દુઃખની મારી આર્તધ્યાન કરતી કરતી યથાસમયે કાળ કરીને, આ રત્નપ્રભા પૃથિવીના લોલુપાચ્યત નરકમાં, ચેરાશી હજાર વર્ષના આયુષ્યવાળા નેઈઓમાં (નારકીઓમાં) નારકીરૂપે ઉત્પન્ન થઈ. (૨૫૭). टीकार्थ- तेणं कालेणं-त्याहि ते जेते समये श्री श्रम मन् महा વીર પ્રભુ પધાર્યા. દેવેદ્વારા સમવસરણ રથયું, પરિષદ નીકળી અને ધર્મકથા સાંભળીને યાવતુ પાછી ચાલી ગઈ. (૨પ૮). “ગૌતમ’ એ પ્રમાણે સંબોધન કરી શ્રમણ ભગવાન મહાવીરે કહ્યું: “ગીતમ!” આ રાજગૃહ નગરમાં મારો શિષ્ય મહાશતક ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy