SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ५०६ उपासकदशाङ्गसूत्रे समणोवासएणं एवंवुत्ता समाणी एवं वयासी-रुडे णं मममहासयए समणोवासए, हीणे णं ममं महासयए, अवज्झाया णं अहं महासयएणं समणोवासएणं, न नजइ णं अहं केणवि कुमारेणं मारिजिस्सामित्ति कट्ठ भीया तत्था छनसिया उबिग्गा संजायभया सणियं २ पच्चोसकाइ, पञ्चोसक्कित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता ओहय-जावज्झियाइ ॥२५६॥ तए णं सा रेवई गाहावइणी अंतो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया अट्ट : नष्टा=अलक्षिता ॥२५०-२५७।। रेवती गाथापत्नी महाशतकेन श्रमणोपासकेनैवमुक्ता सत्येवमवादीत “रुष्टः खलु मम महाशतकः श्रमणोपासकः, हीनः खलु मम महाशतकः, अपध्याता खल्वहं महाशतकेन श्रमणोपासकेन, न ज्ञायते खल्वहं केनापि कुमारेण मारयिष्ये' इति कृत्वा भीता त्रस्तानष्टा उद्विग्ना सञ्जातभया शनैः शनैः प्रत्यवष्वष्कते, प्रत्यववष्क्य येनैव स्वकं गृहं तेनैवोपागच्छति, उपागत्य, अवहत यावद्-ध्यायति ॥२५६॥ ततः खल्लु सा रेवती गाथापत्नी अन्तःसप्तरात्रस्यालसकेन व्याधिनाऽभिभूताऽऽत्तदुःखार्त___ महाशतककी बात सुनकर रेवती (मनही-मन) विचारने लगी"अब महाशतक मुझसे रूठ गया है, वह मुझ पर प्रेम नहीं रखता और मेरा बुरा सोचता है, न जाने यह मुझे किस बुरी मौतसे मरवा डालेगा" ऐसा सोच कर वह डरी और धूजती (कांपती) हुई छुप कर क्षुब्ध और भयभीत होती हुई वहांसे धीरे-धीरे निकली। निकल कर जहां अपना घर था वहां आई और उदास होकर यावत् सोच-विचारमें पड़ गई ॥२५६॥ तत्पश्चात् गाथापतिनी रेवती सात મહાશતક શ્રાવકની આ ભયંકર વાત સાંભળીને રેવતી (મનમાં) વિચારવા લાગી હવે મહાશતક મારાથી રીસાઈ ગયે છે, તે મારા પર પ્રેમ રાખતા નથી અને મારું ભૂડું ચાહે છે; શી ખબર મને તે કેવીય ભૂંડે મેતે મરાવી નાંખશે.” એમ વિચારીને તે ડરી ગઈ અને ધ્રુજતી ધ્રુજતી છુપાઈને ક્ષુબ્ધ તથા ભયભીત થતી ત્યાંથી ધીરે ધીરે નીકળી અને જ્યાં પોતાનું ઘર હતું ત્યાં આવી. પછી ઉદાસ થઈને તે યાવત્ વિચારમાં પડી ગઈ. (૨૫૬). પછી ગાથાપતિની રેવતી સાત રાતની ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy