SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ५१० उपासकदशाङ्गसूत्रे समणोवासगस्स अपच्छिम जीव भत्तपाणपडियाइक्खियस्स परो संतेहिं जाव वागरित्तए।तुमे य णं देवाणुप्पिया ! रेवई गाहावइणी संतेहि४ अणि?हिं वागरणेहिं५ वागरिया, तंणं तुमं एयस्स ठाणस्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिवजाहि ॥२६१॥ ___मूलम-तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमढे विणएणं पडिसुणेइ, पडिसुणित्ता तओ पडिणिक्खमइ, पडिणिक्खमित्ता रायगिहं नयरं मझं-मज्झेणं अणुप्पविसइ, अणुप्पविसित्ता जेणेव महासयगस्स समणोवासयस्स गिहे जेणेव महासयए लमणोवासए तेणेव उवागच्छइ ॥२६२॥ कल्पते श्रमणोपासकस्यापश्चिमयावद् भक्तपानपत्याख्यातस्य परः सद्भिर्यावद् व्याकरणैर्व्याकृत, तत्खलु त्वमेतस्य स्थानस्य (विषये) आलोचय यावद् यथा हेच प्रायश्चित्त प्रतिपद्यस्व ॥२६॥ छाया-ततः खलु स भगवान् गौतमः श्रमणस्य भगवतो महावीरस्य 'तथेति' एतमथै विनयेन प्रतिशृणोति, प्रतिश्रुत्य ततः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य राजगृह नगरं मध्य-मध्येनानुप्रविशति, अनुपविश्य यत्रैव महाशतकस्य श्रमणोपासकस्य गृह कहो कि-देवानुप्रिय ! इस अन्तिम अवस्थामें ऐसे वचन सत्य होने पर भी बोलना नहीं कल्पता है। तुमने गाथापतिनी रेवतीसे ऐसे कहा है, अतः इस विषयमें आलोचना करो, और यावत् यथायोग्य प्रायश्चित्त स्वीकार करो ॥२६॥ ___टीकार्थ-"तए णं से भगवं गोयमे' इत्यादि । तदनन्तर भगवान् गौतमने श्रमण भगवान् महावीरके कथनको 'तथेति' (ठीक है) कहकर જાઓ અને મહાશતક શ્રાવકને કહે કે-દેવાનુપ્રિય ! આ અંતિમ અવસ્થામાં એવાં વચન સત્ય હોવા છતાં પણ બોલવાં કલ્પતાં નથી. તમે ગાથા પતિની રેવતીને આવું કહ્યું છે, માટે એ વિષયમાં આલેચના કરે અને યાવત્ યથાયોગ્ય प्रायश्चित्त स्वी॥२। (२६१). टीकार्थ-'तए णं से भगवं गोयमे' त्याहि पछी भावान् गौतम શ્રી શ્રમણ ભગવાન મહાવીરસ્વામીના કથનને “તથતિ ( બરાબર છે) એમ કહીને ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy