SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३६ उपासक दशाङ्गसूत्रे अह कपि राइमइवाहिऊण जाए पभाए जिट्ठपुत्तस्स बहुवसवे रज्जभारं, कणिस भाउस चंदवसवे य सिंधुदेसट्ठियं सिद्धानामं नयरीं दाऊण सयं दिक्खं घेण तवं तत्रि गओ । सिद्धाणयरीए य पुत्र पिहूकित्तिणामं णरवई भद्दवसृणा णगरीरवरूद्धं तस्थ निउत्तो आसी, जस्स पुन्वभवमित्तेणं धरणिंद देवेणं पसज्ज अपराजियणामगमत्थं दिण्णं, जस्स पभावेण अमू पिहूकित्ती सया विजयवमसि । अथ कथञ्चिद्रात्रिमतिवाह्य जाते प्रभाते ज्येष्ठपुत्राय बृहद्वसवे राज्यभारं, कनिष्ठाय भ्रात्रे चन्द्रवसवे च सिन्धुदेशस्थां सिद्धां नाम नगरीं दत्त्वा स्वयं च दीक्षां गृहीत्वा क्वचन तपस्तप्तुं गतः । सिद्धानगर्यो च पूर्वतः पृथुकीर्तिनामा नृपतिद्रवमुना नगरीरक्षार्थं तत्र नियुक्त आसीत्, यस्मै निजेन पूर्वभवमित्रेण धरणेन्द्र देवेन प्रसद्याऽपराजितनामकमस्त्रं दत्तम्, यस्य प्रभावेणासौ पृथुकीर्तिः सदा विजयवानासीत् । उसने किसी तरह रात बिताई, और ज्योंही प्रातःकाल हुआ कि अपने बड़े लड़के बृहद्वसुको राज्य सौंप दिया, तथा अपने छोटे भाई चन्द्रवसुको सिन्धु देशकी सिद्धा नामक नगरी देदी। स्वयं दीक्षा ग्रहण कर कहीं तपस्या करने चला गया । सिद्धा नामक नगरीका राज्य पहेले से ही भद्रवसुने उसकी रक्षाके लिए पृथुकीर्त्तिको सौंप रखा था । पृथुकीर्त्तिके पूर्वभव के मित्र धरणेन्द्र देवने उस पर प्रसन्न होकर उसे अपराजित नामक एक अस्त्र दिया था उस दिव्य अस्त्र के प्रभाव से पृथुकीर्ति सदा विजयी रहताथा -कभी किसीसे नहीं हारता था । તેણે કેઇ પણ રીતે રાત વીતાડી, અને પ્રાત:કાળ થયા કે તુરત તેણે પોતાના મોટા પુત્ર બૃહદ્રસુને રાજ્ય સાંપી દીધું તથા પેાતાના નાનાભાઈ ચદ્રવસુને સિંધુ દેશની સિદ્ધા નામની નગરી આપી દીધી. પછી પેાતે દીક્ષા લઈને કયાંક તપસ્યા કરવા ચાલ્યે ગયે. સિદ્ધા નામની નગરીનું રાજ્ય પહેલેથીજ ભદ્રવસુએ તેના રક્ષણ માટે પૃથુકીર્તિને સોંપી દીધું હતું. પૃથુકીર્તિના પૂર્વભવના મિત્ર ધરણેન્દ્રદેવે તેના પર પ્રસન્ન થઇને તેને અપરાજિત નામનું એક અસ્ત્ર આપ્યુ' હતું. એ દિવ્ય અસ્ત્રના પ્રભાવથી પૃથુકીર્તિ સદા વિજયી રહેતા હતા. કેાઈવાર કેાઈથી હારતા નહિ, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy