________________
अगारधर्मसञ्जीवनी टीका अ. १ चम्पानगरीवर्णनम् अह रम्नो बुहवसुणो सहाययाए सदलबलं तं नयरिं अहिकरिउं समागयम्मि चंदवमुम्मि तप्पुण्णप्पहावेणं पणट्ठाऽपराजियत्थसत्ती सपरिवारो सो पिहुकित्ती राया संगामे पराजेऊण णायपरिभट्ठो पयापरिपंथी पसुमारं मारिओ पंचत्तं गच्छी । चंदवम् य निकंटयं तीसे नयरीए सासणं करेउमाढवी अह णियस्य चिरस्स मित्तस्स वावादणेण अइरुट्ठो धरमिंददेवो वावादणनियाणं चंपाहीसमोगच्च सीयतेओबलेण तीए चंपाए मरगाइज्जुवसग्गं विकुणमाणो तणयरीवासिणो जणे अईवोवद्र्यवं, जब्भयेण सव्वे एव
अथ राज्ञो बृहद्वसोः सहायतया सदलबलं तां नगरीमधिकर्तुं समागते चन्द्रवसौ तत्पुण्यप्रभावेन प्रणष्टापराजितास्त्रशक्तिः सपरिवारः स पृथुकीर्ती राजा संग्रामे पराजित्य न्यायपरिभ्रष्टः प्रजापरिपन्थी पशुमारं मारितः पञ्चत्वमगात् । चन्द्रवसुश्च निष्कण्टकं तस्या नगर्या शासनं कुतमारेभे।
अथ निजम्य चिरस्य मित्रस्य व्यापादनेनातिरुष्टो धरणेन्द्रदेवो व्यापादननिदानं चम्पाधीशमवगत्य स्वीयतेजोबलेन तस्यां चम्पायां मरकाशुपसगै विकुर्वाणस्तनगरीवासिनो जनानतीवोपद्रुतवान, यद्धयेन तनगरीस्थाः 'हा हतोऽस्मि, गता
चन्द्रवसु राजा बृहद्वसुकी सहायता लेकर नगरी पर अधिकार जमाने के लिए दलबलके साथ चल दिया। चन्द्रवसु बड़ा पुण्यात्मा था। उसके पुण्यके प्रभावसे पृथुकीर्तिके अपराजित अस्त्रकी सारी शक्ति नष्ट हो गई। वह युद्ध में हार गया। प्रजाका दुश्मन, न्यायसे भ्रष्ट पृथुकीर्तिको पशुओंकीसी मार मारी गई कि मार खाते-खाते उसका दम निकल गया। चन्द्रवसुने उस नगरी पर निष्कंटक राज्य-शासन करना आरंभ कर दिया।
धरणेन्द्र देव अपने चिरकालीन सखाकी मृत्युसे अति क्रोधित हो गया। उसने चंपाके राजा को ही मित्रकी मृत्युका कारण समझा इस लिए चंपामें महामारीकी बीमारी फैला दी। प्रजामें त्राहि-त्राहि मच
ચંદ્રવસુ રાજા બ્રડતસુની સહાય લઈને સિદ્ધ નગરી પર અધિકાર બેસાડવા લાવ-લશ્કરની સાથે ચાલી નીકળે. ચંદ્રવસુ ભારે પુણ્યાત્મા હતા. તેના પુણ્યના પ્રભાવથી પૃથકીર્તિના અપરાજિત અસ્ત્રની બધી શક્તિ નષ્ટ થઈ ગઈ. તે યુદ્ધમાં હારી ગયે. પ્રજાના દુશ્મન અને ન્યાયથી ભ્રષ્ટ પૃથકીર્તિને પશુઓની પેઠ માર મારવામાં આવ્યું અને માર ખાતાં ખાતાં–તેને દમ નીકળી ગયે. ચંદ્રવસુએ એ નગરી પર નિષ્કટક રાજ્યશાસન આરંભ કરી દીધું.
ધરણેન્દ્ર દેવ પિતાના લાંબા સમયના મિત્રને મૃત્યુ જાણે ક્રોધની આગથી બળવા લાગ્યા. તેણે ચંપાના રાજાને જે મિત્રના મૃત્યુને કારણે માન્ય, તેથી ચંપામાં
ઉપાસક દશાંગ સૂત્ર