SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ अगरधर्मी टीका अ. १ चम्पानगरीवर्णनम् ३५ स्वस्थजय कीर्त्तिमुनीश्वरोपदिष्टेनाऽऽचामाम्लनाम्ना व्रतेनाऽऽस्थितेम सपद्येव समजनि सफलोपद्रवनिवृत्तिः, तदवृत्तान्तो यथा " विसिपहाववओ भगवओ दुवालसतिस्थयरस्स देवाहिदेवस्स सिरिवासुपुज्जस्स तिहुयण वर्डिस वंस परंपराए भद्दवसुणामं राया हवीअ । सो य एगया अनंदचंदaaore रत्ती सपरियारसामंतचकोवेओ अट्टालियाए उवविसंती गगणगणे चंदा सोहं पासमाणो अहेसि । अकांडम्मि एव तारापडणमालोक नदितेणं संसारासारयामोधारंतो झत्ति वेरगं पत्तो । एतच्छाया चैवम “ विशिष्टम भाववतो भगवतो द्वादशतीर्थकरस्य देवाधिदेवस्य श्री वासुपूज्यस्य त्रिभुवनावतंसवंशपरम्परायां भद्रवसुर्नाम राजा बभूव । स चैकदाऽतन्द्रचन्द्रधवलायां रात्रौ सपरिवारसामन्तचक्रोपेतोऽट्टालिकायामुपविशन गगनाङ्गणे चन्द्रादिशोभां पश्यन्नासीत्, अकाण्ड एव तारापतनमालोक्य तद्द्दृष्टान्तेन संसारासारतामवधारयन् झटिति वैराग्यं प्राप्तः । मांस में विराजमान जयकीर्त्ति मुनिके बताए हुए आयंबिल नामक व्रत के करने से वह (उपसर्ग) शीघ्र नष्ट हो गया, उसका वृत्तान्त इस प्रकार है "विशेष प्रभावशाली बारहवें तीर्थंकर देवाधिदेव भगवान् वासुपूज्यकी तीनों लोकोंमें श्रेष्ठ वंशपरंपरामें भद्रवसु नामक एक राजा हो गया है । वह राजा किसी समय चन्द्रमाके स्वच्छ प्रकाश से प्रकाशमान रात्रिमें अपने सामन्त तथा परिवारके लोगों के साथ छत पर बैठा हुआ चन्द्रमाकी शोभा निरख रहा था। देखते-देखते असमय में ही एक तारा टूट गया । राजाको इस उदाहरणसे संसारकी असारताका भान हुआ और वह तत्काल विरक्त हो गया । કીર્તિ મુનિએ બતાવેલું આયંબિલનામનું વ્રત કરવાથી એ ઉપસર્ગ શીઘ્ર નષ્ટ થઈ ગયા હતા, એના વૃત્તાંત આ પ્રમાણે છે વિશેષ પ્રભાવશાલી ખારમા તિર્થંકર દેવાધિદેવ ભગવાન્ વાસુપુજ્યની ત્રણ લેકમાં શ્રેષ્ઠ વંશપરંપરામાં ભદ્રંસુ નામને એક રાજા થઇ ગયા છે. એ રાજા એક સમયે ચંદ્રમાના સ્વચ્છ પ્રકાશથી પ્રકાશમાન રાત્રિમાં પેાતાના સામતા તથા પરિવારના માણસો સાથે છત પર બેસીને ચંદ્રમાની શૈાભા જોઈ રહ્યો હતા તે જોતાં મસમયમાં જ એક તારા તૂટી પડયા. રાજ્યને એ ઉદાહરણથી સંસારની અસારતાનું ભાન થયું અને તે તત્કાળ વિરક્ત થઇ ગયું. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy