SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ अगाध सञ्जीवनीटीका अ०८ सू. २५० २५१ रेवती कामोन्मत्ततावर्णनम् ५०३ जाव हिमवंतं वासहरपवयं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सट्टिइयं जाणइ पासइ ॥ २५३ ॥ तए णं सा रेवई गाहावइणी अन्नया कयाइ मत्ता जाव उत्तरिज्जयं विकड़माणी २ जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता महासययं तव भइ जाव दोश्चंपि तच्चपि एवं वयासी- हंभो ! तहेव ॥ २५४ ॥ तए णं से महासयए समणोवासए रेवईए गाहावइणीए औत्तरे खलु यावत्क्षुद्रमिवन्तं वर्षधर पर्वतं जानाति पश्यति, अधोऽस्यां रत्नप्रभायां पृथिव्यां लोलुपाच्युतं नरकं चतुरशीतिवर्षसहस्रस्थितिकं जानाति पश्यति ।। २५३॥ ततः खलु सा रेवती गाथापत्नी अन्यदा अदाचिन्मत्ता यावदुत्तरीयकं विकर्षन्ती २ येनैव महाशतकः श्रमणोपासको यत्रैव पोषधशाला तेनैवोपागच्छति, उपागस्य महाशतकं तथैव भणति यावद् द्वितीयमपितृतीयमप्येवमवादीत् = हंभोः ! तथैव।। २५४ ॥ ततःखलु स महाशतकः श्रमणोपासको रेवत्या गाथापल्या द्वितीयमपि तृतीयमप्येपश्चिम में भी लवणसमुद्र के भीतर एक हजार योजन क्षेत्र तक जानता देखता था । उत्तर में क्षुद्र हिमवन्त पर्वत तक जानता-देखता था । अधो (नीची) दिशामें इस रत्नप्रभा पृथ्वी में चौरासी हजार वर्ष की स्थितिवाले लोलुपाच्युत नरक तक जानता देखता था ॥ २५३ ॥ " इसके अनन्तर एक बार गाथापतिनी रेवती फिर उन्मत्त होकर यावत् ओढ़नेके वस्त्रको खींचती हुई महाशतक श्रावक के पास आई, आकर तीनवार तक वही बात कही, जो पहले कही थी ।। २५४ ॥ दो દક્ષિણ અને પશ્ચિમમાં પણ લર્વણુસમુદ્રની અ ંદર એક હજાર યાજન ક્ષેત્ર સુધી જાણુતા દેખતા હતા. ઉત્તરમાં ક્ષુદ્ર હિમવંત પર્યંત સુધી જાણતે દેખતે હતા. અધા (નીચી) દિશામાં આ રત્નપ્રભા પૃથ્વીમાં ચારાસી હજાર વર્ષની સ્થિતિવાળા सोलुपास्युत न२४ सुधी लघुतो - हेमतो हुतो. (243). પછી એક વાર ગાથાપતિની રેવતી ફરી પાછી ઉન્મત્ત થઈને યાવત पोटવાના વસ્ત્રને ખેચતી મહાશતક શ્રાવકની પાસે આવી અને તેણે પહેલાંના જેવીજ વાત ત્રણવાર કહી. (૨૫૪). એમ વારંવાર બે ત્રણવાર કહેવાથી મહાશતકને ક્રોધ આવી ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy