SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५०२ उपासकदशाङ्गमत्रे अयं अज्झथिए ५-एवं खल्लु अहं इमेणं उरालेणं जहा आणंदो तहेव अपच्छिममारणंतियसंलेहणाए झूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकंखमाणे विहरइ ॥२५२॥ तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिणाणे समुप्पन्ने । पुरथिमेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ, एवं दक्खिणे णं पञ्चत्थिमे णं उत्तरे णं खलु तस्य महाशतकस्य श्रमणोपासकस्यान्यदा कदाचित्पूर्वरात्रापरत्रकाले धर्मजागरिकां जाग्रतोऽयमाध्यात्मिकः ५-एवं खलु अहमनेनोदारेण यथाऽऽनन्दस्तथैवापश्चिममारणान्तिकसंलेखनया जोषितशरीरो भक्तपानप्रत्याख्यातः कालमनवकाडक्षन् विहरति ॥२५२॥ ततः खलु तस्य महाशतकस्य श्रमणोपासकस्य शुभेनाऽध्यवसायेन यावत्क्षयोपशमेनावधिज्ञानं समुत्पन्नम् । पौरस्त्ये खलु लवणसमुद्रे योजनसाहसिक क्षेत्रं जानाति पश्यति, एवं दाक्षिणात्ये खलु, पाश्चात्ये खलु, धर्मजागरणा करते-करते पूर्वरात्रिके अपर कालमें महाशतक श्रावकको यह विचार आया-“मैं इस उग्र कर्त्तव्यसे..." इत्यादि आनन्दके समान । वह अन्तिम मारणान्तिक संलेखनासे जोषित-शरीर होकर भक्त-पानका प्रत्याख्यान (परित्याग) कर मृत्युकी कामना न करता हुआ विचरने लगा ।। २५२ ।। उसके बाद शुभ अध्यवसाय (परिणाम)से यावत् अवधिज्ञानावरण कर्मके क्षयोपशमसे उस महाशतक श्रावकको अवधिज्ञान उत्पन्न हुआ। वह पूर्वदिशामें लवणसमुद्रके अन्दर एक हजार योजन क्षेत्र तक जानता-देखता था। इसी प्रकार दक्षिण और (૨૫૧). એક સમયે ધર્મજાગરણ કરતાં પૂર્વ રાત્રિના અપરકાળમાં મહાશતક શ્રાવકને सो विया२ मा०यो है "ईमा तव्यथा...” त्या मानो श्रापानी પેઠે સમજવું. તે અંતિમ મરણતિક લેખનથી જેષિત–શરીર થઈને ભકત-પાનનું પ્રત્યાખ્યાન (પરિત્યાગ) કરીને મૃત્યુની કામના ન કરતે વિચારવા લાગે. (૨૫૨) તેના પછી શુભ અધ્યવસાય (પરિણામ)થી યાવત્ અવધિજ્ઞાનાવરણ કર્મના ક્ષયપશમથી તે મહાશતક શ્રાવકને અવધિજ્ઞાન ઉત્પન્ન થયું. તે પૂર્વ દિશામાં લવણસમુદ્રની અંદર એક હજાર જન ક્ષેત્ર સુધી જાણતે દેખતે હતા. એ પ્રમાણે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy