SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ - ५०४ उपासकदशाङ्गसूत्रे दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसुरत्ते ओहिं पउंजइ, पउंजित्ता ओहिणा आभोएइ, आभोइत्ता रेवइं गाहावइणिं एवं वयासीहंभो रेवई! अपत्थियपत्थिए ४ ! दुरंतपंतलक्खणे हीनपुण्णचउद्दसी सिरिहरिकित्तिवजिए एवं खलु तुमं अंतो सत्तरत्तस्स वमुक्तः सन् आशुरक्तः ४ अवधि प्रयुनक्ति प्रयुज्यावधिना-आभोगयति, आभोग्य रेवती गाथापत्नीमेवमवादीत्-हंभोः रेवति ! अप्रार्थितमाथिके ! दुरन्तमान्तलक्षणे हीनपुण्यचतुर्दशि श्री ही धी कीर्तिवर्जिते एवं खलु त्वमन्तः टीका-आभोगेति-आभोगःज्ञान तत्करोति-आभोगयति, ( ' तत्करोति तदाचष्टे' इति णिच्) तेन आभोगयति-जानाति, आभोग्य-ज्ञात्वेत्यर्थःअलसः= विचिका, अग्निमान्धरोग इति केचित, तदुक्तम् " ऊर्ध्वाधोगमनाशक्तो येन मन्दतरानलः । नरोऽलसामाशय: स्यात्स व्याधिरलसः स्मृतः ॥" इति । श्वयथुपर्यायः शोफरोगः-अलसः, येन रक्तहासादितो हस्तपादादिस्तम्भनं शोयश्च समपद्यते, तदप्युनम् - " स्तम्भनं हस्तपादादेर्येन रक्तस्य दूषणात् । शोथमेतं विजानीयादलसं भिषजाँ वराः !" इति ।। 'अपत्थियपत्थिए' अप्रार्थिकमार्थिके-अप्रार्थितं यत्केनापि न प्रार्थ्यते मरणं तत्मार्थयमि इति अपार्थिकप्रार्थिक तत्सम्बुद्धौ अप्रार्थिकमाथिके यावत् करणात् 'दुरंतपंतलक्खणे, दुरन्तपान्तलक्षणे तत्र दुरन्तानि दुष्टपर्यन्तानि प्रान्तानि अप्रशस्तानि लक्षणानि यस्याः तत्सम्बुद्धौ हे दुरन्तप्रान्तलक्षणे तथाच हीनपुण्णचउदसी', हीनपुण्यचतुर्दर्शि तत्र हीना असमग्रा पुण्या पवित्रा चतुर्दशी तिथिर्यस्याः सा तत्सम्बुद्धौ ‘सिरिहिरि कित्तिवज्जिए' श्री ही धी कीर्ति तीन बार कहनेसे महाशतकको क्रोध आ गया। उसने अवधि-ज्ञानको प्रयोग करके उपयोग लगाया, उपयोग लगा कर अर्थात् अवधिज्ञान द्वारा जानकर वह बोला-"अपना अनिष्ट चाहनेवाली४ हे हीनपुण्य चतुर्दशी में जन्म लेनेवाली हे कुलक्षणवाली हे लक्ष्मी लज्जा बुद्धि और कीर्ति ગયે. જેથી એણે અવધિજ્ઞાનને પ્રવેગ કરીને મનમાં ઉપગ લગાવ્યઅર્થાત ઉપયોગ લગાવીને અવધિજ્ઞાન દ્વારા જાણીને તે બે : “પિતાનું અનિષ્ટ ચાહનારી હેપુણ્ય રહિત, ચાદશમાં જન્મ લેનારી કુલક્ષણા લક્ષમી, લજજા બુદ્ધિ અને કીર્તિવગરની ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy