SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. ७ मू. २२३-२३० अध्ययनसमाप्ति ४८९ अग्गिमित्ताभारिया कोलाहलं सुणित्ता भणइ । सेसं जहा चुलणीपियावत्तव्वया, नवरं अरुणभूए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ ५ ॥२३०॥ निक्खेवो ॥ सत्तमस्स अंगस्स उवासगदसाणं सत्तम अज्झयणं समत्तं ॥७॥ अग्निमित्रा भार्या कोलाहलं श्रुत्वा भणति । शेषं यथा चुलनीपितृवक्तव्यता, नवरमरुणभूते विमाने उपपन्नो यावन्महाविदेहे वर्षे सेत्स्यति ५ ॥२३०॥ निक्षेपः।। सप्तमस्याङ्गस्योपासकदशानां सप्तममध्ययनं समाप्तम् ॥ ७॥ व्याख्या निगदसिद्धा ।। २२३-२३० ॥ इतिश्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त-"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु' बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्री-घासीलालव्रति विरचितायामुपासकदशाङ्गसूत्रस्याऽगारधर्मसञ्जीवन्या ख्यायां व्याख्यायां सप्तमं सहालपुत्राख्यमध्ययनं समाप्तम् ॥ ७ ॥ कहीं। शेष सब बातें चुलनीपिताके समान समझना, हा, यह विशेषता है कि शकडालपुत्र अरुणभूत विमानमें उत्पन्न होकर यावत् महाविदेह क्षेत्रमें सिद्ध होगा ॥ २३० । निक्षेप पूर्ववत् ॥ सातवें अंग उपासकदशाके सातवें अध्ययनकी अगारसञ्जीवनी-नामक टीकाका हिन्दीभाषार्थ समाप्त ॥ ७ ॥ પિતાની પેઠે જ સમજવી. વિશેષતા એટલી છે કે શકડાલપુત્ર અરૂણભૂત વિમાનમાં ઉત્પન્ન થઈને યાવત્ મહાવિદેહ ક્ષેત્રો સિદ્ધ થશે. (૨૩૦) નિક્ષેપ પૂર્વવત સાતમાં અંગઉપાસકદશાના સાતમા અધ્યયનની અગાસંજીવની નામક વ્યાખ્યાન ગુજરાતી-ભાષાનુવાદ સમાપ્ત. (૭) ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy