SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४९ ॥ अष्टमाध्ययनम् ॥ अथाष्टममध्ययनमारभ्यते - 'अट्टमस्स' इत्यादि । मूलम् - अट्टमस्स उक्खेवो ॥ एवं खलु जंबू ! तेणं कालेणं ते समएणं रायगिहे नयरे, गुणसिले चेइए, सेणिए राया ॥२३१॥ तत्थ णं रायगिहे महासयए नामं गाहावई परिवसइ अड्डे, जहा आणंदो, नवरं अटू हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ, अहिरण्कोडीओ सकंसाओ बुढिपत्ताओ, अट्ट हिरण्णकोडीओ छाया - अष्टमस्योत्क्षेपः । एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नगरम्, गुणशिलं चैत्यम्, श्रेणिको राजा || २३१|| तत्र खलु राजगृहे महाशतको नाम गाथापतिः परिवसति. आढ्यो यथाऽऽनन्दः, नवरमष्ट हिरण्यकोटयः सकांस्या निधानप्रयुक्ताः, अष्ट हिरण्यकोटयः सकांस्या वृद्विमयुक्ताः, *टीका-सकांस्याः=कांस्यं पात्रविशेषो येन रूप्यकादीनि द्रव्याणि मीयन्ते, तेन सह वर्त्तन्त इति सकांस्याः ||२३२ || आठवाँ अध्ययन टीकार्थ - ' अट्टमस्स उक्खेवो' इत्यादि । आठर्वेका उत्क्षेप पूर्ववत् जम्बूस्वामीके प्रश्न करने पर सुधर्मा स्वामी कहने लगे--" जंबू ! उसकाल उस समय में राजगृह नगर, गुणशिल चैत्य और श्रेणिक राजा था || २३१ ॥ उसी राजगृह में महाशतक नामक गाथापति निवास करता था । वह आढ्य ( यावत् ) एवं आनन्द श्रावककी तरह सब विशेषणों वाला था। उसके कांसे के वर्त्तनसे नापी हुई आठ करोड़ सोनैया આડંસુ અધ્યયન. टीकार्थ- 'अट्टमस्स उक्खेवो' इत्यादि आमा अध्ययनना उत्क्षेप पूर्ववत् જંબૂ સ્વામીએ પૂછેલા પ્રશ્નના ઉત્તરમાં સુધર્માવામી કહેવા साग्याः- मंजू ! એ કાળે એ સમયે રાજગૃહ નગર, ગુણશીલ ચૈત્ય અને શ્રેણિક રાજા હતા. (२३१) मे रामगृहमां महाश नाम गथापति रहेता हुतो. मे माढ्य (यावत् ) તેમજ અનă શ્રાવકની પેઠે બધાં વિશેષશેવાળે હતા. તેની પાસે કાંસાના એક વાસણથી માપેલ આઠ કરોડ સેાનૈયા ખજાનામાં, આઠ કરોડ વેપારમાં અને આઠ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy