SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४८२ उपासकदशासूत्रे सर्वत्राङ्गेषु लक्ष्यमाणत्वात्, गात्राणि अङ्गानि यस्य तादृशः कायः शरीरं यस्य सः, लङ्घनेति-लवनम् अतिक्रमणं,प्लवनम्, उच्छलनं जवनव्यायामः जवनानाम् अति वेगिनां व्यायामस्तेषु समर्थः-पटुः। औरसेति-उरसि वक्षसि भवमौरसमर्थादान्तरं यद्वलं सामर्थ्यातिशयस्तेन समागतः युक्तः, छेक इति-'छेक-दक्ष' शब्दार्थों मागुक्ती, प्राप्तार्थः अधिकृतकर्मसमाप्तिकारी,कुशल समीक्ष्यकारी, मेधावी-धारणावती बुद्धिर्मेधातद्वान्-झटिति वस्तुतत्वानुभवितेत्यर्थः,निपुण: उपायारम्भकर्ता"। इति व्याख्या बोध्या। निपुणेति-निपुणं सातिशयं यथा स्यात्तथा शिल्प-कलाकौशलम् उपगतः पाप्तः। अजं छागम् । एडकंमेषम् । मूकरं-वराहं 'मूअर' इति प्रतीतम् । कुक्कुटं कुकवाकुं 'मुर्गा' इतिप्रतीतपक्षिविशेषम् । तित्तिरि स्वनामख्यातं क्षुद्रपक्षिणम् । वत्तक 'वटेर' इतिप्रतीतम् । लाव-लावम् । कपोतं पारावतं 'परेवा, कबूतर' इत्यादिना प्रसिद्धम् । वायसं-काकम् । श्येनकं श्येनं 'बाज' इति प्रतीतम् । हस्ते वेत्याधुक्तिस्तु 'मोक्तेष्वजादिषु यं यस्मिन्नङ्गे धर्तुमिच्छति तं यथासम्भवं यथेच्छं तस्मिन्नेवानायासेन धरती' त्यर्थमभिव्यञ्जितुम् । पिच्छेबहे । कुक्कुटस्यैतत्संभवति । विषाण इति विषाणमत्र सूकरदन्तः । 'निश्चलं, निःस्पन्द'-मिति पदद्वयं क्रियाविशेषणमनायासत्वद्योतनाय ॥२१९।। के व्यायाममें चतुर और आन्तरिक सामर्थ्यवाला हो, तथा छेक. दक्ष, आरंभ किये हुए कामको पूरा पाड़नेवाला, विचारशील, मेधावी अर्थात् किसी बातके सारांशको शीघ्र समझ लेनेवाला,निपुण (प्रयत्न करनेवाला) और अत्यन्त कला कौशलका जानकर हो । ऐसा बलवान् मनुष्य एक बड़े से बकरेको, मेढेको, सुअरको, मुर्गेको, तीतरको, बटेरको, लावकको, कबूतरको, कपिंजल (कुरझ)को, कौआको अथवा बाजको हाथ, पैर, खुर, पूंछ, पंख, सींग, दांत, बाल-जहां कहीं पकड़ता है वहीं निश्चल और निःस्पन्द (निष्कम्प) दवा देता है, उसे जराभी इधर-उधर हिलने તેના ચિહ્નો થી વ્યાપ્ત હય, દેવકૂદવામાં તથા અત્યંત વેગવાળના વ્યાયામમાં ચતુર અને આંતરિક સામર્થ્યવાળા હોય, તથા છેક, દક્ષ, આરંભેલા કાર્યને પૂરૂ. કરનારે, વિચારશીલ, મેધાવી અર્થાત્ કઈ વાતના સારાંશને એકદમ સમજી લેનારે, નિપુણ (પ્રયત્ન કરનારે) અને અત્યંત કલાકૌશલને જાણકાર હેય; એ બળવાન મનુષ્ય એક મોટાબકરાને મેંઢાને, સુઅરને, મુરઘાને, તેતરને, વર્તકને, લાવકને, કબૂતરને, કપિંજલને, કાગડાને અથવા બાજને, હાથ, પગ, ખરી, પંછ પાંખ, સીંગ, દાંત વાળ,-જ્યાંથી પકડે છે ત્યાંજ નિશ્ચલ અને નિઃસ્પન્દ (નિષ્કમ્પ) દબાવી દે છે, તેને જરાય આમતેમ ચસકવા દેતું નથી. એ પ્રમાણે શ્રમણ ભગવાન ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy