SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनीटीका अ० ७ मू. २१९ सद्दालपुत्रगोशालवार्तालापवर्णनम् ४८१ पासपिटुंतरोरुपरिणए, तलजमलजुयलपरिघनिभवाहु, घणनिचयबट्टपालिखंधे, चम्मेलुगदुहणमोटियसमाहयनिचियगायकाए, लंघणपवणजवणवायामसमत्थे, उरस्सबलसमागए, छेए, दक्खे, पत्तट्टे कुसले, मेहावी, निउणे।" इत्येतेषां, ग्रहणं, तच्छाया च-"युवा, अपातङ्कः, स्थिराग्रहस्तः, दृढपाणिपादः, पार्श्वपृष्ठान्तरोरुपरिणतः, तलयमलयुगलपरिघनिभबाहुः, घननिचयवृत्तपालिस्कन्धः चटकद्रुघणमौष्टिकसमाहतनिचितगात्रकायः लङ्घनप्लवनजवनव्यायामसमर्थः, औरसबलसमागतः, छेकः, दक्षः, प्राप्तार्थः, कुशलः, मेधावी, निपुणः।" इत्येवम्, तत्र-"युवा माप्तवयाः, अपेति-अपगतः आतङ्क: रोगो यस्मात्, यद्वा आतङ्काअपगतः-नीरोग इत्यर्थः, स्थिरेति-स्थिरः न तु कम्पितः अग्रहस्तः हस्ताग्रभागो यस्य सः दृढेतिपाणी च पादौ च-पाणिपादं ददं बलवत् पाणिपादं यस्य सः, पार्वति-पार्श्वे च पृष्ठान्तरे च ऊरू च पार्श्वपृष्ठान्तरोरु तत्परिणतं दृढंतरं यस्य सः, तलेति-तलो= तालवृक्षो तोर्यमलयोः समकक्षयोयुगलं-युग्मं, तथा परिघा=अर्गलेति केचित, वस्तुतस्तु लोहसम्बद्धहस्तप्रमाणो विपुलकारो लगुडपकारस्तत्सन्निभौ-ततुल्यौ बाहू-भुजौ यस्य सः-आयतविशालबाहुरिति यावत्, घनेति-घनादृढः निचयः= मांससमुदायो यस्य स तथा, वृत्तः वर्तुलः पालिवत्-तडागाधङ्कवत् स्कन्धः अंशो यस्यः सः चमेति-चर्मेष्टकम् -इष्टकाखण्डारिपूर्णचर्मकुतुपः, द्रघणः-मुग्दरः, मौष्टिकं मुष्टिपरिमितं चर्मरज्जुषोतं पाषाणगोलकादि तैश्चमें ष्टकद्रुघणमौष्टिकैः समाहतानि= सम्यगाहतानि व्यायामसमये ताडितानि, तथा निचितानि व्याप्तानि तचिह्नस्य पउंचा कांपता नहीं-स्थिर है, जिसके हाथ पैर मजबूत हैं, जिसके पसवाड़े, पीठका विचला भाग तथा जांघे खूब बलवान् है, लोहे के डंडेके समान-लम्बी और विशाल-भुजाओंवाला, दृढ,मांसल, तालावकी पालीके समान गोल-गोल कंधेवाला, ईटोंके खण्ड आदिसे भरे हुए चमड़ेके कुतुप (कुप्पे), मुद्गर, मुट्ठी बराबर चमडेकी रस्सीमें पोये हुए पाषाणगोलक आदिसे व्यायाम करते समय खूब ताडित करनेसे जिसका शरीर उनके चिह्नोंसे व्याप्त हो, लांघने कूदने में तथा अत्यन्त वेगवालों હિય, જેના હાથ-પગ મજબૂત હેય. જેનાં પડખાં, પીઠને વચલે ભાગ તથ જાશે ખૂબ બળવાન હોય, લેઢાના દંડાના જેવી લાંબી અને વિશાળ ભુજાઓવાળે, દઢ, માંસલ, તળાવની પાળ જેવી ગેળ મેળ ખાંધેવાળે. ઈટેના ટુકડાથી ભરેલા ચામડાના કુપા, મુદગર, મુઠી જે ચામડાના દોરડાથી બાંધેલે પત્થરને ગેળા વગેરેથી વ્યાયામ કરતી વખતે ખૂબ તાડિત કરવાથી (મારવાથી) જેનું શરીર ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy