SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.७ सू.२२०-२२२ सद्दालपुत्र-धर्मदृढतावर्णनम् ४८३ तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी-जम्हा णं देवाणुप्पिया ! तुम्भे मम धम्मायरियस्स जाव महावीरस्स संतेहिं तच्चेहिं तहिएहिं सब्भूएहिं भावेहि गुणकित्तणं करेह, तम्हाणं अहं तुब्भे पाडिहारिएणं पीढ जाव संथारएणं उवनिमंतेमि । नो चेव णं धम्मोत्ति वा तवोत्ति वा, तं गच्छह णं तुब्भे मम कुंभारावणेसु पाडिहारियं पीढफलग जाव ओगिण्हित्ताणं विहरेह ॥ २२० ॥ तए णं से गोसाले मंखलिपुत्ते सदालपुत्तस्स समणोवासयस्स एयम पडिसुणेइ, पडिसुणित्ता कुंभारावणेसु ततः खलु स सद्दालपुत्रः श्रमणोपासको गोशालं मंखलिपुत्रमेवमवादित्-यस्मात्खलु देवानुप्रियाः? यूयं मम धर्माचार्यस्य यावन्महावीरस्य सद्भिस्तत्वे. स्तथ्यैः सद्भूतैर्भावर्गुणकोर्त्तनं कुरुथ, तस्मात्खलु अहं युष्मान प्रातिहारिकेण पीठयावत्संस्तारकेणोपनिमन्त्रयामि, नो चैव खलु धर्म इति वा तप इति वा, तद्गच्छत खलु यूयं मम कुम्भकारापणेषुपातिहारिक पीठफलकं-यावद् अवगृह्य विहरत ॥२२०॥ नहीं देता है । इसी प्रकार श्रमण भगवान् महावीर,बहुतसे अर्थों और हेतुओं यावत् व्याकरणोंसे-जहां-कहीं कुछ प्रश्न करता हूँ वहीं मुझे निरुत्तर कर देते हैं । सदालपुत्र ! इसीलिए मैं कहता हूँ कि तुम्हारे धर्माचार्य यावत् महावीरके साथ विवाद (शास्त्रार्थ) करने में मैं समर्थ नहीं हूँ॥ २१९ ॥ टीकार्थ-'तए' णं से' इत्यादि । तब सद्दालपुत्र श्रमणोपासकने मंखलिपुत्र गोसालसे कहा-" देवानुप्रिय ! क्योंकि आप मेरे धर्माचार्य यावत् भगवान् महावीर के यथार्थ तत्त्वोंसे एवं वास्तविकतासे गुणोंका कीर्तन करते हैं, अतः मैं आपको प्रातिहारिक पीठ (पीढ़ा) यावत् संथारा देता हूँ। इसे धर्म या तप समझ कर नहीं। इस મહાવીર ઘણું અર્થો અને હેતુઓ યાવત્ વ્યાકરણથી-જ્યાં હું કોઈ પ્રશ્ન કરું છું ત્યાંજ-મને નિરૂત્તર બનાવી દે છે. સટ્ટાલપત્રી એટલા માટે જ હું કહું છું કે તમારા ધર્માચાર્ય યાવત્ મહાવીરને સાથે વિવાદ (શાઅર્થ) કરવામાં હું સમર્થ નથી. .... टीकार्थः-'तए णं से' त्याहि पछी २४ातपुत्र श्रमपास म मलिपुत्र શાળને કહ્યું: “દેવાનુપ્રિયા આપ મારા ધર્માચર્ય યાવત ભગવાન મહાવીરના યથાર્થ તથી તેમજ વાસ્તવિકતાથી ગુણાનું કીર્તન કરે છે, તેથી હું આપને પ્રતિહારિક પીઠ થાવત્ સંથારે આપું છું તેને ધર્મ કે સૂપ સમજીને નથી અપતે. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy