SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४७८ उपासकदशास्त्रे - मूलम् तए णं सदालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी-तुब्भे णं देवाणुप्पिया ! इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा इयविण्णाणपत्ता । पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए ? ! नो इणहे समझे । से केणटेणं देवाणुप्पिया ! एवं वुच्चइ-नो खलु पभू तुन्भे मम धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए ? । सद्दालपुत्ता ! से जहानामए-केइ पुरिसे तरुणे बलवं जुगवंजाव निउणसिप्पाचगए एगं महं अयं वा एलयं वा सूयरं वा कुक्कुडं वा तित्तिरं वा वयं वा लावयं वा कवोयं वा कर्विजलं वा वायसं वा सेणयं वा हत्थंसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिंगंसि वा विसाणंसि वा रोमंसि वा जहि जहिं गिण्हइ तहिं तहिं निच्चलं निम्फंदं धरेइ । एवामेव समणे भगवं महावीरे ममं बहहिं अडेहि य हेऊहि य जाव वागरणेहि य जहिं जहिं गिण्हइ तहिं तहिं निप्पटुपसिणवागरणं करेइ, से गोशाल-“देवानुप्रिय ! श्रमण भगवान महावीर, संसाररूपी महान समुद्र में नष्ट विनष्ट होनेवाले, डूबनेवाले, बारम्बार गोते खानेवाले, तथा बहनेवाले, बहुतसे जीवोंको धर्मरूपी नौकासे निर्वाणरूप किना. रेकी ओर ले जाते है। इसलिए श्रमण भगवान् महावीरको महानिर्यामक कहा है ॥ २१८ ॥ ગશાળ--“દેવાનુપ્રિય! શ્રમણ ભગવાન મહાવીર, સંસારરૂપી મહાન સમુદ્રમાં નષ્ટ વિનષ્ટ થનારા, બનારા, વારંવાર ગાથાં ખાનારા, તથા તણાઈ અમારા દાણા જીવોને ધર્મરૂપી નૌકાએ કરીને નિર્વાણુરૂપ કિનાશની તરફ લઈ જાય છે, એટલા માટે શ્રમણ ભગવાન મહાવીરને મહાનિયામક કહે છે.”( ૨૧૮). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy