SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ अ० धर्म टीका अ. मू. ७ २१५-२१८ सद्दालपुत्रगोशालवार्तालापवर्णनम् ४७७ भिभूतान् मिथ्यात्वस्योदयेन विवशानित्यर्थः। अष्टविधेति,-अष्टविधकर्मरूपं यत्तमःपटलं-ध्वान्तसमूहस्तेन प्रत्यवच्छन्नान्समावृतान,चातुरन्तात्=चतुर्गतिकार 'संसारेति'-संसार एवं कान्तारः दुर्गममार्गस्तस्मात् निस्तारयति पारं नयति। बुडतः निमज्जतः, निब्रुडतः सातिशयं निमज्जतः, उत्प्लवमानान्-प्रवाहवेगेन जन्ममरणादिजलोपरि लुठतः ॥२१५-२१८॥ __ गोशालक-“हे देवानुप्रिय ! श्रमण भगवान महावीर, इस विशाल संसारमें बहुतसे नष्ट, विनष्ट, कुमार्ग (मिथ्यामत)में गमन करनेवाले, सुमार्ग (जिनमत)से हटे हुए, मिथ्यात्वके प्रबल उदयसे पराधीन, आठ प्रकारके कर्मरूपी अंन्धकार-समूहसे ढंके हुए जीवोंको बहुतसे अर्थों यावत् व्याकरणों (प्रश्नोत्तरों)से [प्रतिबोध देकर] चार गतिवाले संसाररूपी दुर्गम मार्गसे पार लगाते हैं । इस अभिप्रायसे उन्हें महा धर्मकथी (धर्मके महान् उपदेशक) कहा है।" गोशालक-देवानुप्रिय ! यहां क्या महानिर्यामक आये थे?" शक्डालपुत्र-“देवानुप्रिय ! कौन महानिर्यामक ? ।" गोशालक-"श्रमण भगवान् महावीर महानियांमक ।" शक्डालपुत्र-"किस अभिप्रायसे आप श्रमण भगवान महावीरको महानिर्यामक कहते है ?" શકડાલપુત્ર-“શ્રમણ ભગવાન મહાવીરને મહાધર્મકથી કયા અભિપ્રાય शन ४ छ।?" ગશાળ–“હે દેવાનુપ્રિય ! શ્રમણ ભગવાન મહાવીર આ વિશાળ संसारमा धया नष्ट.विन, (भिय्या भत) मा गमन ४२ना२१, सुभाग ( लिनમત) થી પાછાહઢેલા, મિથ્યાત્વ ના પ્રબળ ઉદયથી પરાધીન, આઠ પ્રકારનાં કમરૂપી અંધકાર સહમૂથી ઢંકાયેલા જીને ઘણું અ યાવત વ્યાકરણે (પ્રશ્નોત્તર)થી (પ્રતીબેધ દઈન) ચાર ગતિવાળા સંસારરૂપી દુર્ગમ માર્ગથી પાર લગાડે છે. એ અભીપ્રાયે કરીને એમને મહાધર્મકથી ધર્મના મહાનઉપદેશક) કહું છું. गो -- हेपानुप्रिय ! महशु मानियाम माया त ?,.. श वपुत्र-"वानुप्रिय ! ] महानियाभ ?" गो - "श्रमय भगवान महावीर भहानियाम" શડાલપુત્ર-“કયા અભીપ્રાયે કરીને આપ શ્રમણ ભગવાન મહાવીરને भहानियाम ३३ छ?" .. . . .. .. . ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy