SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.७ भू० २१९ सद्दालपुत्रगोशालवार्तालापवर्णनम् ४७९ तेणट्टेणं सदालपुत्ता ! एवं बुच्चइ-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धि विवादं करेत्तए ॥२१९॥ छाया-ततः खलु स सद्दालपुत्रः श्रमणोपासको गोशालं मङ्खलिपुत्रमेवमवा दीत-यूयं खलु देवानुप्रियाः! इतिच्छेका यावद् इतिनिपुणाः, इतिनयवादिनः, इत्युपदेशलब्धाः, इतिविज्ञानप्राप्ताः। प्रभवो खलु यूयं मम धर्माचार्येण धर्मोपदेशकेन भगवता महाकीरेण सार्द्ध विवादं कर्तुम् ? नायमर्थः समर्थः। तत्केनार्थेन देवानुप्रियाः। एवमुच्यते-नो खलु प्रभवो यूयं मम धर्माचार्येण यावन्महावीरेण मा विवादं कर्तुम् । सदालपुत्र! तद्यथानामकः कोऽपि पुरुषस्तरुणो बलवान् युगवान् यावनिपुणशिल्पोपगत एक महान्तमजं वा,एडकं वा, मूकरं वा,कुक्कुटं वा तित्तिरि वा, वर्तकं वा, लायकं वा, कपोतं वा, कपिञ्जलं वा, वायसं वा, श्येनके वा, हस्ते वा, पादे वा, खुरे वा, पुच्छे वा, पिच्छे वा, श्रृङ्गे वा, विषाणे वा, रोम्णि वा, यत्र यत्र गृह्णाति तत्र तत्र निश्चलं निस्पन्दं धरति । एवमेव श्रमणो भगवान् - महावीरो मां बहुभिरथैश्च हेतुभिश्च यावद् व्याकरणैश्च यत्र यत्र गृह्णाति तत्रर निस्पष्टप्रश्नव्याकरणं करोति, तत्तेनार्थेन सद्दालपुत्र ! एवमुच्यते नो खलु प्रभुरहं तव धर्माचार्येण यावन्महावीरेण सार्द्ध विवादं कर्तुम् ॥२१९॥ टीका-इतीति-अत्र सर्वत्र 'इति'-शब्द एवमर्थे, ततश्च इति एवं यथा युष्माभिःमाक् श्रमणस्य भगवतो महावीरस्य महत्वमुक्तं तथेत्यर्थः,छेका-विदग्धाः प्रस्तावपण्डिता इति यावत् । यावदिति-'जाव'-शब्दात्-'इयदक्खा इथपट्टा' इत्यनयोग्रहणम् , 'इति दक्षाः, इति प्रष्ठाः' इति च तच्छाया, तत्र-दक्षाः क्षिप्रकार्यकर्तारः, प्रष्ठाः बाग्मिणामग्रेसराः, निपुणाः सूक्ष्मदर्शिनः । नयेति-नयानीतिः, टीकार्थ-'तए थे' इत्यादि फिर शकडालपुत्र श्रमणोपासक मंखलिपुत्र गोशालकसे कहने लगे-“हे देवानुप्रिय ! आप जो कहते हैं सो ठीक है, आप अवसरके जानकार (यावत्-शब्दसे) शीघ्र कार्य करडालने वाले, अच्छे वाग्मा (वाणीके चतुर), निपुण (सूक्ष्मदशी), टीकार्थ-'तए णं से' या पछी २४ासपुत्र अभयास मuelya ગિશાળકને કહેવા લાગ્યઃ “હે દેવાનુપ્રિય ! આપ જે કહે છે, તે બરાબર છે. માય અવસરના જાણકાર (યાવશબ્દથી), શીવ્ર કાર્ય કરી નાખનારા, સારા વાગ્મી (पाना तुर), ayg (RREN), नीता AA पडेशने omgattom: मने A ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy