SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे , महासत्वाहे ? ! के देवाणुप्पिया ! महासत्थवाहे ? | सद्दालपुत्ता ! समणे भगवं महावीरे महासत्थवाहे । से केणट्टेणं ? । एवं खलु देवाशुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे धम्मएणं पंथेणं सारक्खमाणे निवाणमहापट्टणाभिमुहे साहत्थि संपावेइ, से तेणद्वेणं सद्दालपुत्ता ! एवं वुच्च समणे भगवं महावीरे महासत्थवाहे । विनश्यतः = प्रतिक्षणं त्रियमाणान्, खाद्यमानान् = मृगादिकातरयोनिषु समुत्पद्य हिंसे र्व्याघ्रादिभिर्भक्ष्यमाणान्, छिद्यमानान् = मनुष्यादियोनिषु संमुत्पद्यापि क्वचित् संग्रामादौ खङ्गादिना खण्डीक्रियमाणान् भिद्यमानान् = कुन्तशूलादिभिर्भेदविषयीक्रियमाणान् लुप्यमानान् =कचन कलहादौ व्यभिचारचौर्यादौ वा कर्णनासादिकर्त्तनेन विकलाङ्गीक्रियमाणान् विलुप्यमानान् = विशेषेण विकलाङ्गीक्रियमाणान् यद्वा धनाद्यपहारविषयीक्रियमाणान्, संरक्षन् = देशनादिना पालयन, संगोपयन् = रत्नत्रयदानेन पोषयन । 'निर्वाण' - ति निर्वाणरूपो यो महावाट: = महागोष्ठं 'बाड़ा' इति प्रतीतस्तं स्वहस्तेनेति - यथा गोपो गाः सर्वतो रक्षन् दिनावसाने निज - हस्तेन गोष्ठं प्रवेशयति तथैव साक्षादित्यर्थः। सार्थेति - सार्थ वाहयति-योगक्षेमपरि पालनपुरस्सरं नयतीति सार्थवाहः । पथा = मार्गेण, निर्वाणमहापत्तनाभिमुखान्मोक्षजानेवाले, मनुष्य आदि योनियोंमें उत्पन्न होकर भी युद्ध आदिमें कटनेवाले, भाले आदि से बेधे जानेवाले, कलह, व्यभिचार या चोरी आदि करने पर नाक-कान काटकर अंग-हीन बनाए जानेवाले, तथा अत्यन्त विकलांग किये जानेवाले, अथवा धनादिसे लुटे हुए बहुतसे जीवोंको, धर्म-मय डंडे से संरक्षण करते हुए, गोपन करते हुए निर्वाण (मोक्ष) रूपी बाड़ेमें अपने हाथसे प्रवेश करानेवाले - जैसे चरवाहा (गोप-ग्वाला) गायोंकी रक्षा करता हुआ सांझके समय स्वयं उन्हें बाड़ेमें पहुँचा देता है, उसी प्रकार स्वयं संसारी जीवोंको निर्वाणरूपी बाड़े में पहुँचानेवालेમાં ઉત્પન્ન થયાં છતાં પણુ યુદ્ધ આદિમાં કપાઈ મરનારા, ખાણું આદિથી વીંધાઈ જનારા, કલહ વ્યભિચાર અગર ચારી આદિ કરીને નાક-કાન કપાવી અગહીન ખનાવી દેવાનારા તથા અત્યંત વિકલાંગ કરવામાં આવનારા, અથવા ધનાદુિથી લુંટાઈ ગએલા ઘણુા જીવાને, ધર્મમય દંડાથી સંરક્ષણ કરતા ગોપન કરતા નિર્વાણ (મેક્ષ) રૂપી વાડામાં પેાતાના હાથથી પ્રવેશ કરાવનાર જેમ ગાત્રાળ ગાયાની રક્ષા કરતાં સાંજને સમયે પોતે તેમને વાડામાં પહોંચાડી દે છે તેમ પાતે સ સારી જીવાને ४७४ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy