SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनीटीका अ०७२१५-२१८ सद्दालपुत्रगोशालवार्तालापवर्णनम् ४७५ आगए णं देवाणुप्पिया! इहं महाधम्मकही । के णं देवाणुप्पिया! महाधम्मकही? समणे भगवं महावीरे महाधम्मकही। से केणटेणं समणे भगवं महावीरे महाधम्मकही ? । एवं खलु देवाणुप्पिया! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जाव नस्समाणे विणस्समाणे उम्मग्गपडिवन्ने सप्पहविप्पण? मिच्छत्तबलाभिभूए अट्टविहकम्मतमपडलपडोच्छन्ने बहूहिं अटहि य जाव वागरणेहि य चाउरंताओ संसारकंताराओ साहत्थि नित्थारेइ, से तेण?णं देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महाधम्मकही। आगए णं देवाणुप्पिया! इहं महानिजामए ? के णं देवाणुप्पिया! महानिजामए ?समणे भगवं महावीरे महानिजामए ! से केणटेणं?। एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे वुड्डमाणे निव्वुडमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थिं संपावेइ,से तेणट्रेणं देवाणुप्पिया! एवं वुच्चइ समणे भगवं महावीरे महानिजामहे ॥२१॥ बहून जीवान नश्यतो विनश्यत उन्मार्गप्रतिपमान सत्पथविप्रनष्टान मिथ्यात्वबलाभिभूतानष्टविधकर्मतमःपटलमत्यवच्छन्नान् बहुभिरथैश्च यावद् व्याकरणैश्च चातुर न्तात्संसारकान्तारात्स्वहस्तेन निस्तारयति, तत्तेनार्थेन देवानुप्रिय! एवमुच्यते श्रमणो भगवान महावीरो महाधर्मकथी। आगतः खलु देवानुप्रिय ! इह महानिर्यामकः? । कः खलु देवानुप्रिय! महानिर्यामकः? । श्रमणो भगवान महावीरो मगनिर्यामकः । तत्केनार्थेन? । एवं खल्लु देवानुप्रिय ! श्रमणो भगवान् महावीरः संसारमहासमुद्रे बहून् जीवान नश्यतो विनश्यतो ब्रुडतो निब्रुडत उत्प्लवमानान् धर्ममय्या नावा निर्वाणतीराभिमुखे स्वहस्तेन सम्पापयति, तत्तेनार्थेन देवानुपिय! एवमुच्यते-श्रमणो भगवान् महावीरो महानिर्यामकः ॥२१८॥ रूपमहानगरसम्मुखात् । महाधर्मति-महसी चासौ धर्मकथा महाधर्मकथा साऽस्यास्तीति ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy