SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ अगारधर्म सञ्जीवनीटीका अ० ७ सद्दालपुत्र-गोशालवार्तालापवर्णनम् ४७३ देवाणुप्पिया! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खञ्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दंडेणं सारक्खमाणे संगोवेमाणे निवाणमहावाडं साहित्थि संपावेइ,से तेणटेणं सदालपुत्ता ! एवं वुच्चइसमणे भगवं महावीरे महागोवे । आगए णं देवाणुप्पिया ! इहं प्रिय ! इह महासार्थवाहः कः खलु देवानुप्रिय ! महासार्थवाहः। सदालपुत्र! श्रमणो भगवान महावीरो महासार्थवाहः । तत्केनार्थेन ?। एवं खलु देवानुप्रिय! श्रमणो भगवान महावीरः संसाराटव्यां बहून् जीवान् नश्यतो विनश्यतो यावद्विल्लुप्यमानान् धर्ममयेन पथा संरक्षन निर्वाणमहापतनाभिमुखान् स्वहस्तेन सम्पापयति, तत्तेनार्थेन सद्दालपुत्र! एवमुच्यते श्रमणो भगवान महावीरो महासार्थवाहः। आगतः खलु देवानुपिय ! इह महाधर्मकथी ? । कः खलु देवानुप्रिय ! महाधर्मकथी ? । श्रमणो भगवान महावीरो महाधर्मकथी। तत्केनार्थे न श्रमणो भगवान महावीरो महाधर्मकथी?। एवं खलु देवानुपिय! श्रमणो भगवान् महावीरो महातिमहालये संसारे टीका-केनार्थेन केनाभिप्रायेण महागोप इति, गाःपाति-रक्षतीति गोपायतीति वा गोपः, महाश्चासौ गोपो महागोपः-इतरेभ्यो गोपालकेभ्योऽविशिष्टत्वात् । एतदेव वैशिष्टयं रूपकमुखेन बध्नाति-'एवं खल्वि'-त्यादि, संसाराटव्यां संसाररूपा याऽटवी-महावनं तस्यां,नश्यतः कषायव्यालग्रस्ततयाप्रवचनमार्गात्मच्यवतः गोशाल-"श्रमण भगवान महावीर-महागोप हैं"। शकडालपुत्र-"आप श्रमण भगवान् महावीरको किस अभिप्रायसे महागोप कहते हैं ?" ॥ गोशाल-"देवानुप्रिय ! इस संसाररूपी विकट अटवी (वन )में कषाय-वश होकर प्रवचन-मार्गसे भ्रष्ट होनेवाले, प्रतिक्षण मरते हुए मृग आदि डरपोक योनियों में उत्पन्न होकर हिंसक-व्याघ्र आदिसे खाए ગોશાલ–“ શ્રમણ ભગવાન મહાવીર મહાપ છે.” શકહાલપુત્ર–“ આપ શ્રમણ ભગવાન મહાવીરને કેવા અભિપ્રાયે કરીને મહાગાપ કહો છે ? -" देवानुप्रिय! आ संभा२३५ ४ि८ ५८वी. (प.)मा ४ायવશ થઈને પ્રવચનમાર્ગથી ભ્રષ્ટ થનારા, પ્રતિક્ષણે મરનારા, મૃગ આદિ ડરપોક ચેનિઓમાં ઉત્પન્ન થઈ હિંસક વ્યાઘ આદિનું ભક્ષય થનારા, મનુષ્ય આદિ ચેનિ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy