SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४७२ उपासकदशाङ्गसूत्रे महावीरे महामाहणे। एवं खलु सदालपुत्ता! समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव महिय पूइए जाव तच्चकम्मसंपया संपउत्ते,से तेगट्टेणं देवाणुप्पिया! एवं वुच्चइ समणे भगवं महावीरे महमाहणे । आगए णं देवाणुप्पिया! इहं महागोवे ? के णं देवाणुप्पिया! महगोवे ? समणे भगवं महावीरे महागोवे ।से केणट्रेणं देवाणुप्पिया! जाव महागोवे ? एवं खलु वीरो महामाहनः? । एवं खलु सदालपुत्र ! श्रमणो भगवान महावीरो महामाहन | उत्पन्नज्ञानदर्शनधरो यावन्महितपूजितो यावत्तथ्यकर्मसम्पदा सम्पयुक्तः, तत्तेनार्थन देवानमिय! एवमुच्यते श्रमणो भगवान् महावीरो महामाहनः। आगतः खलु देवानुप्रिय ! इह महागोपः ? । कः खलु देवानुप्रिय ! महागोपः ? । श्रमणो भगवान महावीरो महागोपः। तत्केनाथन देवानप्रिय ! यावन्महागोपः१। एवं खलु देवानुपिय ! श्रमणो भगवान् महवीरः संसाराटव्यां बहून् जौवान् नश्यतो विनश्यतः खाधमानान् छिद्यमानान् भिद्यमानान् लुप्यमानान् विलुप्यमानान् धर्ममयेन दण्डेन संरक्षन,संगोपयन् निर्वाणमहावाटं स्वहस्तेन संप्रापयति, तत्तेनार्थेन सद्दालपुत्र ! एवमुच्यते-श्रमणो भगवान् महावीरो महागोपः। आगतः खलु देवानु. शकडालपुत्र-“देवानुप्रिय ! आप श्रमण भगवान महावीरको किस अभिप्रायसे महामाहन कहते हैं " ? । गोशाल-"शकडालपुत्र ! श्रमण भगवान महावीर, महामाहन हैं, केवलज्ञान केवलदर्शनके धारी यावत् महित पूजित यावत् सत्फलप्रदान करनेवाले कर्त्तव्यरूपी सम्पत्तिसे युक्त हैं । इसी अभिप्रायसे मैं कहता हूँ कि श्रमण भगवान महावीर महामाहन हैं"। देवानुप्रिय ! क्या महागोप (गायों अर्थात् प्राणियोंके रक्षकोंमें सबसे बड़े)आये थे?" । शकडालपुत्र-"देवानुप्रिय ! महागोप कौन?" । શકડાલપુત્ર–“દેવાનુપ્રિય! આપ શ્રમણ ભગવાન મહાવીરને કેવાઅભિપ્રાય કરીને મહામાયન કહો છો ?” शास- Asiसत्र! श्रमय भगवान महावीर भडामाइन छ, १६. જ્ઞાન કેવલદર્શનના ધારક યાવત્ મહિત – પૂજિત યાવત્ સફલ–પ્રદાન કરનારા કર્તવ્યરૂપી સંપત્તિથી યુક્ત છે. એ અભિપ્રાયે કરીને હું કહું છું કે શ્રમણ ભગવાન મહાવીર મહમાન છે. દેવાનુપ્રિય! શું મહાગોપ (ગાયે અર્થાત પ્રાણીઓના રક્ષકેમાં સૌથી મેટા) આવ્યા હતા asya-“वाप्रिय! भागो ? ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy