SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. ७ अग्निमित्राधर्मश्रद्धावर्णनम् ४६७ मूलम्-तए णं समणे भगवं महावीरे अग्गिमित्ताए तीसे य जाव धम्मं कहेइ ॥२०९॥ तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुट्टा समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी सहहामि णं भंते! निग्गंथं पावयणं जाव से जहेयं तुब्भे वयह । जहा णं देवाणुप्पियाणं! अंतिए बहवे उग्गा भोगा जाव पवइयो, नो खलु अहं तहा संचाएमि देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव अहं णं देवाणुप्पियाणं अंतिए पंचाणुवइयं सत्तसिक्खावइयं छाया-ततः खलु श्रमणो भगवान महावीरोऽग्निमित्रायै तस्यां च यावद् धर्म कथयति ॥२०९॥ ततः खलु सा अग्निमित्रा भार्या श्रमणस्य भगवतो महावीरस्यान्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्टा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वैवमवादीत्-श्रद्दधामि खलु भदन्त ! नैन्थ्यं प्रवचनं यावत तद् यथैतद् यूयं वदथ । यथा खलु देवानुप्रियाणामन्तिके बहव उग्रा भोगा यावत्पत्रजिताः, नो खल्वहं तथा शक्नोमि देवानुपियाणामन्ति के मुण्डा भूत्वा यावद् अहं - टीकार्थ-'तए णं समणे' इत्यादि श्रमण भगवान महावीरने उस बड़ी परिषद्- अग्निमित्राको धर्मका उपदेश दिया ॥२०९॥ अग्निमित्राने श्रमण भगवान् महावीरसे धर्मोपदेश सुनकर हृष्ट-तुष्ट होकर उन्हें वन्दना की, नमस्कार किया, और वन्दना-नमस्कार करके कहने लगी "भदन्त ! में निग्रन्थ प्रवचन पर श्रद्धान करती हूँ यावत् आप जो कहेते हैं वह यथार्थ है । जैसे आप देवानुप्रियके पास बहुतसे उग्रवंशी, भोगवंशी यावत् दीक्षा ग्रहण कर चुके हैं, उस प्रकार टीकार्थ-'तए णं से'-त्याहि श्रम मवान महावीरे से मोटी परिषदमा અગ્નિમિત્રાને ધર્મને ઉપદેશ આપે (૨૯) અગ્નિમિત્રા શ્રમણ ભગવાન મહાવીર પાસેથી ધર્મોપદેશ સાંભળીને હૃષ્ટતુષ્ટ થઈ. તે વંદન-નમસ્કાર કરીને કહેવા લાગી ? “ભદન્ત ! હું નિગ્રંથ પ્રવચન પર શ્રદ્ધાન કરૂં છું યાવત્ આ૫ જે કહે છે તે યથાર્થ છે. આ૫ દેવાનુપ્રિયની પાસે ઘણા ઉગ્રવંશી, ભેગવંશી યાત દીક્ષા ગ્રહણ કરી ચૂક્યા છે, એ પ્રમાણે આપ દેવાનુપ્રિયની પાસે મુંડિત થઈને દીક્ષા લેવાની ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy