SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४६८ उपासकदशाङ्गसूत्रे दुवालसविहं गिहिधम्म पडिवजिस्सामि । अहासुहं देवाणुप्पिया ! मा पडिबंध करेह॥२१० तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अंतिए पंचाणुवइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्म पडिवज्जइ, पडिवजित्ता समणं भगवं महावीर वंदइ नमसइ, बंदित्ता नमंसित्ता तमेव धम्मियं जाणप्पवरं दुरुहइ, दुरुहित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया ॥२११॥ खलु देवानुप्रियाणामन्तिके पश्चाणुव्रतिकं सप्तशिक्षावतिक द्वादशविधं गृहिधर्म पतिपत्स्ये । यथासुखं देवानुप्रिये! मा प्रतिबन्धं कुरुत ॥२१०॥ ततः खलु साऽमिमित्रा भार्या श्रमणस्य भगवतो महावीरस्यान्तिके पश्चाणुव्रतिकं सप्तशिक्षाप्रतिकं द्वादशविधं श्रावकधमै प्रतिपद्यते, प्रतिपद्य श्रमणं भगवन्तं महावीर वन्दते नमस्यति, वन्दित्वा नमस्यित्वा तदेव धार्मिकं यानप्रवरं दृरोहति, दूरुह्य यामेव दिर्श मादुर्भूता तामेव दिशं प्रतिगता ॥२११॥ ततः खलु श्रमणो भगवान् आप देवानुप्रियके पास मुण्डित होकर दीक्षा लेनेकी मुझमें शक्ति नहीं है; अतः में आप देवानुप्रियके समीप पांच अणुव्रत तथा सात शिक्षाव्रत-इस प्रकार बारह प्रकारका गृहस्थ धर्म स्वीकार करती हूँ।" भगवान्-“हे देवानुप्रिये ! जैसी इच्छा हो करो उसमें विलम्ब न करो" || २१०॥ अग्निमित्राने पाच अणुव्रत और सात शिक्षाबत,ऐसे बारह प्रकारका गृहस्थ-धर्म स्वीकार किया। श्रमण भगवान् महावीरको वन्दनाकी नमस्कार किया और उसी धार्मिक रथ पर सवार हुई। सवार होकर जहासे आई थी वहीं लौट गई ॥२११॥ इसके મારામાં શકિત નથી, એટલે હું આ૫ દેવાનુપ્રિયની સમીપે પાંચ અણુવ્રત તથા સાત શિક્ષાવ્રત–એ પ્રમાણે બાર પ્રકારને ગૃહસ્થ ધર્મ સ્વીકારું છું.” ભગવાને बह: " वानुप्रिये! वी २ हाय तम , तभा विन ४२." (૨૧૦) અગ્નિમિત્રાએ પાંચ અણુવ્રત અને સાત શિક્ષાવ્રત, એમ બાર પ્રકારને ગૃહસ્થ ધર્મ સ્વીકાર્યું. શ્રમણ ભગવાન મહાવીરને વંદના નમસ્કાર કરીને તે પિલા ધાર્મિક રથમાં બેઠી અને જ્યાંથી આવી હતી ત્યાં પાછી ફરી. (૨૧૧). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy