SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे पाणिभ्योऽन्नदानं यथा सा कृतबलिका), "दृश्यते ह्यद्यापि मिथिलावङ्गादिप्रान्तेषु निष्ठावन्तो ब्राह्मण-क्षत्रिय-वैश्याः प्रत्यहं स्नात्वा, देवामनुष्याः पशवो वयांसि' इत्यादिवाक्यदेवमनुष्यश्वकाकादीनुद्दिश्याऽऽमतण्डुलादिप्रदानं कुर्वन्तो यद् बलिकर्मनाम्नैव तत्र तत्र सुव्यक्तमित्येवं सत्यपि 'बलिकम' त्यस्य 'स्वगृहदेवतानां पूजन-मिति व्याख्यानं कीदृगसारमित्यत्र निष्पक्षविचक्षणा एव साक्षिणः, बलिशब्दस्य हि-"भागधेयः करो बलि"-रित्यादिकोषादिभ्योऽपि भाग एवार्थ आयाति न तु पूजेति।" कृतकौतुकमङ्गलप्रायश्चित्ता-कृत-सम्पादितं कौतुकं मषीकज्जलतिलकादि मङ्गलंदध्यक्षतचन्दनकुङ्कुमादि, प्रायश्चित्तं-दुःस्वप्नादिनाशकत्वा मायश्चित्तरूपतया यया सा ॥२०६-२०८॥ होकर पोलासपुर नगरके बीचमे होकर निकली और सहस्राम्रवन उद्यानमें पहुँची। वहां पहुंचकर रथसे उतरी और दासियोंसे घिरी हुई श्रमण भगवान महावीरके समीप आई। आकर श्रमण भगवान् महावीरको तीन प्रदक्षिणा करके वन्दना-नमस्कार किया, और न बहुत दूर न बहुत पास-यथायोग्य स्थानपर हाथ जोड़कर खड़ी खड़ी पर्युपासना करने लगी। । मिथिला और बंगाल आदि प्रान्तोंमें निष्ठावान् ब्राह्मण, क्षत्रिय, वैश्य, प्रतिदिन स्नान करके "देवा मनुष्याः पशवो वयांसि" इत्यादि वाक्य बोलकर, देव मनुष्य पशुपक्षी आदिके लिए कच्चे चावलांका दान करते हुए अब तक देखे जाते हैं। उसे उन प्रान्तोंमें 'बलिकर्म' ही कहते हैं। ऐसा होने पर भी बलिकर्मका अर्थ 'गृहदेवताकी पूजा करना' कहना कितना निस्सार है, इस विषयमें निष्पक्ष विद्वान ही साक्षी है । "भागधेयः करो बलिः" इत्यादि कोष आदिसे 'बलि'का अर्थ 'भाग' ही सिद्ध होता है, न कि देवपूजा ॥२०८॥ નગરની વચ્ચે થઈને નીકળી અને સહસ્રમ્રવન ઉદ્યાને પહોંચી. તે ત્યાં રથમાંથી નીચે ઉતરી અને દાસીઓથી વીંટળાઈને શ્રમણ ભગવાન મહાવીરની સમીપે આવી, શ્રણ ભગવાન મહાવીરને ત્રણ પ્રદક્ષિણા કરીને વંદના નમસ્કાર કર્યો, અને ન બહુ દૂર તથા ને બહુ નજીક એમ યથાયોગ્ય સ્થાને હાથ જોડીને ઉભી ઉભી પ૭પ સને કરવા લાગી. મિથિલા અને બંગાળ આદિ પ્રાતોમાં નિષ્ઠાવાન બ્રાહ્મણ, क्षत्रिय, वैश्य प्रतिदिन स्नान शने "देवा मनुष्याः पशवो वयांसि" त्याह વાય બોલી. દેવ મનુષ્ય પશુ પક્ષી આદિને માટે કાચા ચોખાનું દાન કરતા હજી પણ જોવામાં આવે છે. તેને એ પ્રાન્તમાં “બલિકમ જ કહેવામાં આવે છે. એમ હોવા છતાં પણ બલિકમનો અર્થ “ગૃહદેવતાની પૂજા કરવી” એમ કહે એ निसार छे, मे वि निपक्ष विद्वान साक्षी छ. "भागधेयः करो बलि" याहि ष माहिथी 'भाबना अर्थ मा सिद्ध थाय छ, पyन नहि. (२०८) ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy