SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४६३ अगरधर्मसञ्जीवनी टीका अ. ७० २०६ - धामिकरथवर्णनम् खइयनत्थापग्गहोगहियएहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिकणगघंटियाजालपरिगयं, सुजायजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उबटूवेह, उवटूवित्ता मम एमाणत्तियं पच्चपिह ॥ २०६ ॥ तए णं ते कोडुंबियपुरिसा जाव पञ्चप्पिनंति ॥२०७॥ णं सा अग्गिमित्ता भारिया व्हाया जाव पायच्छित्ता सुपावेसाई जाव अप्पमहग्घाभरणालंकियसरीरा चेडियाचकवालपरिकिण्णा धम्मियं जोणप्पवरं दुरुहइ, दुरुहित्ता पोलासपुरं नगरं मज्झं-मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरुइत्ता चेडियाचक्कवालपरिवुडा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो जाव वंदइ नमसइ, वंदित्ता नर्मसित्ता नच्चासन्ने नाइदूरे जाव पंजलिउडा ठिइया चेव पज्जुवासइ ॥ २०८ ॥ मवरगोयुवभ्यां नानामणिकनकधण्टिकाजालपरिगतं सुजातयुगयुक्तर्जुकमशस्तविरचितनिर्मितं प्रवरलक्षणोपेतं युक्तमेव धार्मिकं यानप्रवरमुपस्थापयत, उपस्थाप्य ममैतामाज्ञप्तिकां प्रत्यर्पयत || २०६ ॥ ततः खलु ते कौटुम्बिकपुरुषा यावत्प्रत्यर्पयन्ति ॥ २०७ ॥ ततः खलु साऽग्निमित्रा भार्यां स्नाता यावत्प्रायश्चित्ता शुद्धप्रवेश्यानि (शुद्धात्मवेष्याणि) यावदल्प महार्घाभरणालङ्कृतशरीरा चेटिका चक्रवालपरिकीर्णा धार्मिकं यानप्रवरं दूरोहति, दूरुह्य पोलासपुरं नगरं मध्य-मध्येन निर्गच्छति, निर्गत्य येनैव सहस्राम्रवणसुधानं तेनैवोपागच्छति उपागत्य धार्मिकाद् यानमवरात् प्रत्यवरोहति, प्रत्यवरुह्य चेटिका चक्रवालपरिवृता येनैव श्रमणो भगवान् महावीरस्ते नैवोपागच्छति, उपागत्य त्रिकृत्वो यावद्वन्दते नमस्यति, वन्दित्वा नमस्यित्वा नात्यासन्ने नातिदूरे यात्रस्माञ्जलिपुटा स्थितैव पर्युपास्ते ॥ २०८ ॥ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy