SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४६४ उपासक दशाङ्गसूत्रे टीका - लध्विति-लवुकरणं = क्षिप्रक्रिया-गमन कौशलमिति यावत्, तेन युक्तौ, च तौ यौगिकौ = खुरविषाणादिप्रशस्त योग (लक्षण) संपन्नाविति लघुकरणयुक्तयौगिकौं तथा समाः = सदृशाः खुराः बालधाने = पुच्छौ च ययौस्तौ समखुरवालधानौ, समं= तुल्यरूपं यथास्यात्तथा लिखिते नानावर्णचित्रिते शृङ्गे ययोस्तौ समलिखितशृङ्गको, समखुरवालधानौ च तौ समलिखितशृङ्गकाविति समखुरवालधानसमलिखितशृङ्गकौ, लघुकरणे युक्तयौगिकों व तौ समखुरवालधानसमलिखित काविति लघुकरणयुक्त यौगिक समखुरवालधानसम लिखितश्रृङ्गकौ ताभ्याम् | जाम्बूनदेति- जाम्बूनदं = सुवर्ण तन्मयौ = तत्प्रचुरौ यौ कलापी=कण्ठाभरणे, योक्त्रे= युगकण्ठबन्धनरज्जू च, तैः प्रतिविशिष्टौ = संयुक्तौ सुशोभितौ वा ताभ्याम् । रजतेति - रजतमय्यौ = रूप्यनिमिते घण्टे ययोस्तौ- रजतमयघण्टौ, मूत्ररज्जुके= कार्पासनिर्मिते त्रिगुणिते सूक्ष्माकारे च ते वरकाञ्चनखचिते = श्रेष्ठमुवर्णसम्मिलिते नस्ते नासारज्जू इति सूत्ररज्जुकवरकाश्चनखचितनस्ते तयोः प्रग्रहः = रश्मिस्तेन तद्ग्रहणपूर्वकमित्यर्थः, अवग्रहीत की = अवगृहीतौ = अत्रष्टम्भितौ वाहकैरित्यर्थादिति सूत्ररज्जुकवर काश्चनखचितनस्तप्रग्रहावगृहीतक, रजतमयघण्टौ च तौ मूत्ररज्जुकवर काञ्चनखचितनस्तप्रग्रहावगृहीतकाविति रजतमयघण्टसूत्ररज्जुकवर काञ्चनखचितनस्तमग्रहात्रगृहीतकौ ताभ्याम् । नीलेति नीलोत्पलानि = नीलकमलानि तैः कृतः = सम्पादितः आपीडः - शेखरः ( मस्तकाभरणं) ययोस्ताभ्याम् । प्रवरेति प्रवरौ = श्रेष्ठौ च तौ गोयुवानौ प्रवर टीकार्थ - 'तए णं से इत्यादि । तदनन्तर सद्दालपुत्र श्रावकने अपने कौटुम्बिक पुरुषों (सेवकों) को बुलाया और कहा - "हे देवानुप्रिय ! तेज चलनेवाले समान खुर और पूंछवाले एक ही रंगके, तरह-तरह के रंगों से रंगे हुए सींगवाले, कंठके सोनेके ( सुनहरी ) गहनों और सोनेके जोतोंसे युक्त चादी के घंट पहने हुए, जिनकी नाक में सोना मिली हुई सूतकी पतलीसी रस्सी पड़ी है, वह रस्सी पकड़ कर चलानेवालों सहित, नीलकमल से बनाए हुए आपीड़ ( मस्तक के गहने से युक्त दो बैल जिसमें जुते हों, और जो अनेक प्रकारकी टीकार्थ- 'तए णं से' - इत्याहि पछी सहासपुत्र श्राव पोताना मुटुजी थु३षा (सेवा) ने मीसाव्या भने उर्धुः “डे देवानुप्रिय ! उतावणे यासनाश, समान ખરીએ અને પૂછડાવાળા, એકજ રંગના, ભાતભાતના રંગોથી ર ંગેલા શીંગડાંવાળા, ગળામાં સાનાનાં (સાનેરી) ધરેણાં તથા સોનાનાં જોતરથી યુકત, ચાંદીની ઘંટી પહેરેલાં, જેના નાકમાં સોનેરી સૂતરની પાતળી નથ હાય, એ નથ પકડીને ચલાવનારાઓ સહિત, નીલકમળથી મનવેલા આપી '(મસ્તકનાં ઘરેણાં) થી ચુક ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy