SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४६२ उपासकदशासूत्रे पज्जुवासाहि, समणस्स भगवओं महावीरस्स अंतिए पंचाणुवइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजाहि ॥ २०४॥ तए णं सा अग्गिमित्ता भारिया सदालपुत्तस्स समणोवासगस्स 'तहत्ति' एयमढे विणएण पडिसुणेइ ॥२०५॥ तए णं से सदालपुत्ते समणोवासए कोडंबियपुरिसे सदावेइ, सहावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयसमखुरवालिहाणसमलिहियसिंगएहिंजंबूणयामयकलावजोत्तपइविसिट्टएहिं रययामयघंटसुत्तरज्जुगवरकंचणयावत्समवसृतः,तद् गच्छ खलु त्वं श्रमणं भगवन्तं महावीरं वन्दस्व, यावत्पर्युपास्स्व श्रमणस्य भगवतो महावीरस्यान्ति के पश्चाणुव्रतिकं सप्तशिक्षाव्रतिकं द्वादशविधं गृहिधर्म प्रतिपद्यस्व ॥२०४॥ ततः खलु साऽग्निमित्रा भार्या सद्दालपुत्रस्य श्रमणोपासकस्य 'तथेति' एतमर्थ विनयेन प्रतिशृणोति ॥२०५॥ . ततः खलु स सद्दालपुत्र: श्रमणोपासकः कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वैवमवादीत्-क्षिप्रमेब भो देवानुमियाः ! लघुकरणयुक्तयौगिकसमखुरवालधानसमलिखितशृङ्गकाभ्यां जाम्बूनदमयकलापयोक्त्रप्रतिविशिष्टाभ्यां रजतमय घण्टभूत्ररज्जुकवरकाञ्चनखचितनस्तपग्रहात्रगृहीतकाभ्यां नीलोत्पलकृताऽऽपीडकाभ्यां टीका निगदसिद्धैव ॥२०१-२०५॥ अतः तुम जाओ, श्रमण भगवान महावीरको वन्दना-नमस्कार करो यावत् उनकी पर्युपासना करो, और उनसे पांच अणुव्रत तथा सात शिक्षाबन, इस तरह बारह प्रकारका गृहस्थधर्म स्वीकार करो" ॥२०४॥ अग्निमित्राने सदालपुत्रके कथनको 'तथेति' (ठीक है) कह कर विनयपूर्वक स्वीकार किया ॥२०॥ પધાર્યા છે, માટે તમે જાઓ, અને શ્રી શ્રમણ ભગવાન મહાવીર પ્રભુને વંદના નમસ્કાર કરે યાવત તેમની પર્ય પાસના કરે, અને તેઓશ્રીની પાસેથી પાંચ અણુવ્રત તથા સાત શિક્ષાવત, એ રીતે બાર પ્રકારને ગૃહસ્થ ધર્મ સ્વીકારો” (૨૦૪). આગ્નમિત્રાએ सहारना ४यनने 'तयति' (१२।१२ छ) मेम ४ीन विनय वी . (२०५). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy