SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. ७ सद्दालपुत्रव्रतधारणवर्णनम् ४६१ हिरण्णकोडी निहाणपउत्ता, एगा हिरण्णकोडी बुडिपउत्ता, एगा हिरण्णकोडी पवित्थरपउत्ता, एगे वए दसगोसाहस्सिएणं वएणं जाव समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ, उवागच्छित्ता पोलासपुरं नयरं मज्झं-मज्झेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ, उवागच्छित्ता अग्गिमित्तं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुम समणं भगवं महावीरं वंदाहि जाव प्रयुक्ता, एका हिरण्यकोटी वृद्धिप्रयुक्ता, एका हिरण्यकोटी प्रविस्तरप्रयुक्ता, एको व्रजो दशगोसाहसिकेण व्रजेन यावत् श्रमण भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा येनैव पोलासपुरं नगरं तेनैवोपागच्छति,उपागत्य पोलासपुरं नगरं मध्य मध्येन येनैव स्वकं गृहं येनैवाग्निमित्रा भार्या तेनैवोपागच्छति,उपागत्या. निमित्रां भार्यामेवमवादीत्-एवं खलु देवानुप्रिये ! श्रमणो भगवान् महावीरो आनन्दसे सद्दालपुत्रमें इतना भेद समझना कि इसके एककरोड सोनैया खजानेमें एक करोड व्यापारमें और एक करोड लेन-देनमें लगे थे । इसके दश हजार गायोंका एक गाकुल था । यावत् सद्दालपुत्रने श्रमण भगवान् महावीरको वन्दना-नमस्कार किया और पोलासपुर नगरकी ओर चला गया। आकर नगरके बीचों-बीच होता हुआ जहां अपना घर था- जहां अग्निमित्रा भार्या थी वहां आया । आकर अग्निमित्रा भार्यासे कहने लगा-“हे देवानुप्रिये ! श्रमण भगवान महावीर पधारे हैं, એટલે તફાવત સમજો કે તેની પાસે એક કરોડ સેનીયા ખજાનામાં હતા, એક કરેડ વેપારમાં અને એક કરોડ લેણદેણમાં રોકાયેલા હતા. તેની પાસે દસ હજાર ગેવગીય પશુઓનું એક ગોકુળ હતું. યાવત સદ્દાલપુત્રે શ્રમણ ભગવાન મહાવીરને વંદના–નમસ્કાર કર્યો, અને પિલાસપુર નગરની તરફ તે ચાલ્યા ગયે. નગરની વચ્ચેવચ્ચે થઈને જ્યાં પિતાનું ઘર હતું, જ્યાં અગ્નિમિત્રા ભાર્યા હતી, ત્યાં તે આવ્યું, અગ્નિમિત્રાને કહેવા લાગ્યું: “હે દેવાનુપ્રિયે! શ્રમણ ભગવાન મહાવીર ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy