SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे . एत्थ णं से सदालपुत्ते आजीविओवासए संबुद्ध ॥ २०१॥ तए णं से सदालपुत्ते आजीविओवासए समणं भगवं महावीर वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते! तुभ अंतिए धम्मं निसामेत्तए ॥ २०२ ॥ तएणं समणे भगवं महावीरे सदालपुत्तस्स आजीविओवासगस्स तीसे य जाव धम्म परिकहेइ ॥२०३॥ तए णं से सदालपुत्ते आजीविओवासए समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हह तुटू जाव हियए जहा आणंदो तहा गिहिधम्म पडिवज्जइ, नवरं एगा ___ अत्र खलु स सद्दालपुत्र आजीवीकोपासकः सम्बुद्धः ॥ २०१॥ ततः खलु स सद्दालपुत्र आजीविकोपासकः श्रमणं भगवन्तं महावीरं वदन्ते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्-इच्छामि खलु भदन्त ! युष्माकमन्निके धर्म निशामयितुम् ॥२०२॥ ततः खलु श्रमणो भगवान् महावीरः सद्दालपुत्रस्याऽऽ. जीविकोपासकस्य तस्यां च यावद्धर्म परिकथयति ॥२०३॥ ततः खलु स सालपुत्र आजीविकोपासकःश्रमणस्य भगवतो महावीरस्यान्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्ट यावहृदयो यथाऽऽनन्दस्तथा गृहिधर्म प्रतिपद्यते, नवरमेका हिरण्यकोटी निधान 'एत्थं णं' इत्यादि इतना वार्तालाप होने पर आजीविको पासक सद्दालपुत्रको प्रतिबोध हुआ ॥ २०१॥ उसने श्रमण भगवान महावीरको वन्दना-नमस्कार किया और बोला-" भदन्त ! आपसे धर्मका स्वरूप सुनना चाहता हूँ॥ २०२॥ तब श्रमण भगवान् महावीरने आजीविकोपासक सदालपुत्र को धर्मोपदेश दिया ॥२०३॥ धर्मोपदेश सुनकर सदालपुत्र मनमें खूब प्रसन्न हुआ और आनन्द श्रावककी तरह उसने गृहस्थ धर्मको स्वीकार किया । टीकार्थ-'एत्थ णं-रिया. मेटस anifen५ थतi मावियास सदासપુત્રને પ્રતિબંધ થ. (૨૦૦૧). તેણે શ્રમણ ભગવાન મહાવીરને વંદના નમસ્કાર કર્યા અને કહ્યું: “ ભદન્ત! આપની પાસેથી ધર્મનું સ્વરૂપ સાંભળવા ઇચ્છું છું. (૨૦૨). એટલે શ્રમણ ભગવાન મહાવીરે આજીવિકપાસક સદ્દાલપુત્રને ધર્મોપદેશ આપે. (૨૦૩). ધર્મોપદેશ સાંભળીને સદ્દલપુત્ર મનમાં ખૂબ પ્રસન્ન થયે અને આનંદ શ્રાવકની પેઠે તેણે ગૃહસ્થ ધર્મને સ્વીકાર કર્યો. આનંદ કરતાં સદ્દાલપુત્રમાં ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy