SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ arraftart टीका अ. ७ पुरुषार्थ विषयक - उपदेश. ४५९ नत्थि उट्टाणे इ वा जाव परक्कमे इ वा नियया सवभावा । अहणं तुब्भ केइ पुरिसे वायाहयं जाव परिटुवेइ वा, अग्गिमित्ताए वा जाव विहरह, तुमं वा तं पुरिसं आओसेसि वा जाव ववरोवेसि; तो जं वदसि - " नत्थि उट्टाणे इ वा जाव नियया सवभावा" तं ते मिच्छा ॥ २०० ॥ इति वा नियताः सर्वभावाः, अथ खलु तत्र कोऽपि पुरुषो वाताहतं यावत्परिष्ठापयति वा, अमिमित्रया वा यावद्विहरति त्वं वा तं पुरुषमाक्रोशयसि वा यावद्वयपरोपयसि, तर्हिसि - " नास्त्युत्थानमिति वा यावन्नियताः सर्वभावा " स्तत्ते मिथ्या ॥ २००॥ पुरुषकारपक्षं ख्यापयित्वा तन्मतं नियतिवादं निरसितुमाह- 'सद्दालपुत्रे' स्यादि । अथ=किञ्च। तर्हि=तदा- एवमुक्तरीत्या स्वयं पुरुषकारं विधित्सुः सन्नपीत्यर्थः ॥ २००॥ चुराता है, न यावत् बाहर फेकता है और न अग्निमित्रा भार्या के साथ कोई विषय भोगता है, न तुम उस पुरुषको शाप देते हो, न मारते है।, न यावत् असमयमे ही प्राण लेते हो। क्योंकि उत्थान यावत् पुरुषकार तो है ही नहीं, जो कुछ होता है अपने आप भवितव्यतासे ही हो जाता है । ओर यदि कोई पुरुष तुम्हारे कच्चे या पके वर्तनको चुराता फोडता यावत् बाहर फेंक देता है, या अग्निमित्रा भार्या के साथ विषय भोगता है, और तुम शाप देते हो यावत् मार डालते हो तो तुम्हारा यह कथन मिथ्या है कि - " उत्थान यावत् पुरुषार्थ कुछ नहीं है सब भवितव्यतासे हो जाता है" || २०० || હુવાથી સુકાયેલાં કાચાં યા પાકાં વાસણને ચારે છે, ન ન અગ્નિમિત્રા ભાર્યોની સાથે કોઈ વિષય ભોગવે છે, छो, न भारो छो, ન યાવત અસમયે પ્રણ લે છે. પુરૂષકાર તેા છેજ નહિં. જે કાંઈ થાય છે તે પોતાની મેળે ભવિતવ્યતાથીજ થાય છે. અને જો કે પુરૂષ તમારાં કાચાં યા પાકાં વાસણને દે, યા અગ્નિમિત્રા ભાર્યાંની સાથે વિષય ભોગવે, મારી નાંખા, તે તમારૂ એ કથન મિથ્યા છે કે छे नहि, मधु लवितव्यताथी ४ थई लय छे.” (२००). ઉપાસક દશાંગ સૂત્ર યાવત્ મહાર ફેંકે છે, અને ન તમે તે પુરૂષને શાપ દે કારણ કે ઉત્થાન યાવત ચારે ફાડે યાવત બહાર ફેંકી અને તમે તેને શાપ દે, યાવત 46 ઉત્થાન યાવત પુરૂષા કહ્યુ
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy