SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४५८ उपासक दशाङ्ग सूत्रे वा, निच्छोडेज्जा वा, निब्भच्छेज्जा वा, अकाले चेव जीवियाओ ववरोवेज्जा वा । (भगवान्) सद्दालपुत्ता ! नो खलु तुब्भ केइ पुरिसे वायाहयं वा पक्केल्लयं वा कोलालभंडं अवहरइ वा जाव परिवेइ वा, अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाई भुंजमाणे विहरइ । नो वा तुमं तं पुरिसं आओसेज्जसि वाहणेज्जसि वा जाव अकाले चैव जीवियाओ ववरोवेज्जसि । जइ ( भगवान् - ) सद्दालपुत्र ! नो खलु तत्र कोऽपि पुरुषो वाताहतं वा पक्वं वा कौलाल भाण्डमपहरति वा यावत्परिष्ठापयति वा, अमिमित्रया वा भार्यया सार्द्धं विपुलान् भोगभोगान भुञ्जानो विहरति । नो वा त्वं तं पुरुपमाकोशयसि वा इंसि वा यावदकाल एवं जीविताद्वय परोपयसि । यदि नास्त्युत्थानमिति वा यावत्पराक्रम दिना बद्धं कुर्याम्, मनीयाम् = पादाघातादिना मर्दयेयम् तर्जयेयम् = धिक् त्वाँ नीच' - मित्यादिवाक्यैर्भर्त्सयेयम्, ताडयेयम् = चपेटादिना महरेयम्, निश्छोटयेयम्= त्वचमपकर्षयेयं यद्वा धनमपहरेयम्, निर्भर्त्सयेयम् = परुषवाक्यप्रयोगैः सातिशयं धिक्कुर्याम् जीविताद्वयपरोपयेयम् = मारयेयम् । इत्थं भगवान् सद्दालपुत्रमुखादेव सद्दालपुत्र- " भदन्त ! मैं उस पुरुषको शाप (गाली) दूं, डंडे से मारूं रस्सी आदिसे बांध दूं, पैरों तले रौद डालूं, धिक्कारूँ, थप्पड़ जमाऊँ, चमड़ा पकड़कर खींचूं या धन लूट लूं, बुरे-बुरे शब्दोंसे फटकारूँ, यहाँ तककी प्राण लेलूं । " भगवान् सद्दालपुत्र के मुखसे ही पुरुषकारका समर्थन करा कर उसके पक्षका खण्डन करनेके लिए बौले-“ सद्दानपुत्र ! तुम्हारी मान्यता के अनुसार न तो कोई पुरुष हवासे सुखे हुए कच्चे या पके वर्त्तनको सद्दासपुत्रे ऽधु: “लहन्त ! हुं मे पु३षने शाथ (जाण) हीं, हौंडाथी भाई, ઢોરડા આદિથી બાંધું, પગતળે ચગદુ, ધિરૂં, થપ્પડ લગાવું, ચામડી પકડીને ખેંચું યા ધન તૂટી લઉં, ખરાબ શબ્દોથી પ્રીટકારૂ, ત્યાં સુધી હું તેના आशु पशु " ભગવાન સાલપુત્રના મુખથી જ પુરૂષકારનું સમર્થન કરાવીને તેના પક્ષનું ખંડન કરવાને બોલ્યા: સાલપુત્ર ! તમારી માન્યતા અનુસાર ન કાઇ પુરૂષ 66 ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy