SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. ७ पुरुषार्थविषयकउपदेशः ४५७ तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी - सद्दालपुत्ता ! जड़ णं तुब्भे केइ पुरिसे X वाया हयं वा पक्केलयं वा कोलालभंडं अवहरेजा वा विक्खिरेजा वा भिंदेज्जा वा अच्छिदेज्जा वा परिट्ठवेजा वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोग भोगाई भुंजमाणे विहरेज्जा, तस्स णं तुमं पुरिसस्स किं दंडं वत्तेज्जासि ? । (सद्दाल० ) भंते ! अहं णं तं पुरिसं आओसेज्जा वा, हणेज्जा वा, बंधेजा वा, महेज्जा वा, तजेजा वा, तालेजा - ततः खलु श्रमणो भगवान् महावीरः सद्दालपुत्रमाजीविकोपासकमेवमवादीत् - सद्दालपुत्र ! यदि खलु तत्र को अपि पुरुषो वाताहतं वा पक्वं वा कौलाल भाण्डम पहरेद्वा, विकिरेद्रा, भिन्द्याद्वा, आछिन्द्याद्वा, परिष्ठापयेद्वा, अग्निमित्रया वा भार्यया सार्द्धं विपुलान् भोगभोगान भुञ्जानो विहरेत् तस्य खलु एवं पुरुषस्य किं दण्डं वर्त्तयेः ? । ( सद्दालपुत्र :- ) भदन्त ! अहं खलु तं पुरुषमाक्रोशयेयं वा, हन्यां वा, बध्नीयां वा, मथ्नीयां वा, तर्जयेयं वा, ताडयेयं वा' निभ्छोयेयं वा निर्भर्त्सयेयं वा, अकाल एवं जीविताद्वयपरोपयेयं वा । " नियतिवादनिरासाय पुनराह - 'सद्दालके' - त्यादि । X वाताहतम् = अपरिपक्त्रं किन्तु वातेन शोषितजलभागम् । अपहरेत्=चोरयेत, विकिरेत् = विक्षिपेत् भिन्द्यात् = स्फोटयेत्, आच्छिन्द्यात् = बलपूर्वकं हस्ताद्गृह्णीयात् परिष्ठापयेत् = बहिरानीय त्यजेत् । भोगभोगान् = कामभोगान् । वर्त्तये: = कुर्याः । आक्रोशयेयंशपेयम्, हन्याम् = दण्डादिभिराहतं कुर्याम् बधीयाम् = ज्या , 66 टीकार्थ- 'तए णं समणे इत्यादि श्रमण भगवान् महावीर बोले सालपुत्र ! यदि कोई पुरुष हवासे सूखे हुए ( कच्चे ) वर्त्तनको या पके हुए को चुराले, फेंक दे, फोड़ दे, जबर्दस्ती हाथसे छुड़ा ले, बाहर लाकर रख दे, अथवा तुम्हारी अग्निमित्रा भार्याके साथ मन-माने भोग भोगे तो उस पुरुषको तुम क्या दंड दोगे ? " टीकार्थ- 'तए णं समणे' - इत्याहि श्रमयु लगवान મહાવીર મોલ્યાઃ ‘સદ્દાપુ ! જો કાઇ પુરૂષ હવાથી સુકાયલાં (કાચા) વાસણને યા પાકેલાં વાસણને ચારી લે, ફેકી દે, ફાડી નાખે, જખરદસ્તીથી હાથમાંથી છોડાવી લે, બહાર લાવીને રાખે, અથવા તમારી અગ્નિમિત્રા ભાર્યાની સાથે મનમાન્યા ભેગ ભોગવે તેા એ पुरुषने तो हौंड देशी ?" ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy