SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ - ४५६ उपासकदशाङ्गसूत्रे उदाहु अणुहाणेणं जाव अपुरिसकारपरकमेणं कति ? ॥१९८॥ तएणं से सदालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी-भंते ! अणुटाणेणं जाव अपुरिसकारपरकमेणं, नत्थि उट्राणे इ वा जाव परकमे इ वा, नियया सवभावा ॥१९९॥ जीविकोपासकमेवमवादीत्-सद्दालपुत्र ! एतत्खलु कौलालभाण्डं किमुत्थानेन यावस्पुरुषकारपरक्रमेण क्रियते उताहो! अनुत्थानेन यावदपुरुषकारपराक्रमेण क्रियते? ॥१९८॥ ततः खलु स सद्दालपुत्र आजीविकोपासकः श्रमणं भगवन्तं महावीरमेवमवादी-भदन्त ! अनुत्थानेन यावदपुरुषकारपराक्रमेण, नास्त्युत्थानमिति वा यावत्पराक्रम इति वा, नियताः सर्वभावाः ॥१९९॥ *टीका-अनुत्थानेनेत्यादि,-भगवन्निदर्शितोक्तकुलालभाण्डदृष्टान्तेनावगतवस्तुसारोऽपि निजमतखण्डन-परमताङ्गीकारयोर्दोषमवगच्छन् पुनरपि गोशालकमतं नियतिवादमेवानुमोदयति-अनुत्थानेन यावदपुरुषकारपराक्रमेणेत्यादि । १९९॥ भगवान् महावीर-" सदालपुत्र! ये वर्तन उत्थान यावत् पुरुषकार पराक्रमसे बनते हैं या बिना उत्थान और यावत् विना पुरुषकार-पराक्रमसे बन जाते हैं" ॥ १९८ ॥ . सदालपुत्र, भगवान्के कथनका रहस्य समझ गया किन्तु अपने मतके खण्डनका और परमतकी स्वीकृतिका दोष जानकर गोशालकके मत (नियतिवाद )की ही अनुमोदना करता हुआ बोला “ भदन्त ! ये विना उत्थान और विना पुरुषकार-पराक्रमके ही घन गये हैं। उत्थान यावत् पुरुषकार पराक्रम तो हैं ही नहीं। सब पदार्थ नियति ( होनहार ) से होते हैं ॥ १९९ ॥ . ભગવાન મહાવીરે કહ્યું: “સાલપુત્ર! એ વાસ ગુ યાવત્ પુરૂષકર પરાક્રમથી બને છે કે ઉત્થાન વિના યાવત પુરૂષકાર--પરાક્રમ વિના બની જાય છે?” (૧૯૮). સલપુત્ર ભગવાનના કથનનું રહસ્ય સમજી ગયે, પરંતુ પિતાના મતના ખંડન અને પરમતના સ્વીકારને દોષ જાણીને ગોશાલકના મત (નિયતિવાદ)નીજ અનુમંદના કરતે બોલેઃ “ભદા! એ ઉત્થાન વિના અને પુરૂષકાર પરાક્રમ વિના જ બની ગયાં છે. ઉત્થાન યાવત પુરૂષકાર પરાક્રમ તે છે જ નહિ. બધા पहा नियतिथी थाय छे.” (१६). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy