SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. ७ पुरुषार्थविषयक-उपदेशः ४५५ तए णं से सदालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी-एस गंभंते! पुवि मट्टिया आसी, तओ पच्छा उदएणं निमिजइ, निमिज्जित्ता छारेण य करिसेण य एगओ मीसिजइ, मीसिजिता चक्के आरोहिजइ, तओ बहवे करगा य जाव उहियाओ य कति ॥१९७॥ तए णं समणे भगवं महावीरे सदालपुत्तं ओजीविओवासयं एवं वयासी-सदालपुत्ता ! एस णं कोलालभंडे किं उट्राणेणं जाव पुरिसक्कारपरकमेणं कजंति स सद्दालपुत्र आजीविकोपासकः श्रमणं भगवन्तं महावीरमेवमवादी-एष खलु भदन्त ! पूर्व मृत्तिकाऽऽसीत्, ततः पश्चादुदकेन निमज्ज्यते, निमज्ज्य क्षारेण च करीषेण चैकतो मिश्यते, मिश्रयित्वा चक्रे आरोह्यते, ततो बहवः करकाश्च यावदुष्ट्रिकाश्च क्रियन्ते ॥१९७॥ ततः खलु श्रमणो भगवान महावीरः सद्दालपुत्रमा टीकार्थ-'तए णं समणे' इत्यादि तब श्रमणे भगवान् महावीर आजीविकोपासक सहालपुत्रसे बोले-" हे सदालपुत्र ! यह कुलालभाण्ड (कुंभारके बनाए हुए वर्तन) कहाँसे आया ? कैसे उत्पन्न हुआ ? ॥१९६ ॥ सहालपुत्र-" भदन्त ! यह पहले मिट्टी था। फिर इसे पानी में भिगोया। फिर क्षार (राखोड़ी) तथा करीष के साथ इसे मिलाया गया। मिलाकर चाक पर चढाया गया तब करक यावत् उष्ट्रिका (वर्तन) बनाये गये ॥ १९७ ॥ टीकार्थ-'तए णं समणे' या श्रम मगवान् महावीरे माKिास સદાલપુત્રને કહ્યું: “હે સદ્દાલપુત્ર! આ કુંભારનાં બનાવેલાં વાસણે કયાંથી આવ્યાં? वीरीत उत्पन्न थयां ?" (१८९) સદ્દાલપુત્રે કહ્યું: ભદત ! એ પહેલાં મટીરૂપે હતાં. પછી તેને પાણીમાં ભીંજવી, પછી ક્ષાર રાખડી) તથા કરીષની સાથે તેને મેળવી, પછી ચાઠ ઉપર यढावी, असे ४२४ यात न्ट्रि (पास) मन छे.' (१६७). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy