SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४५४ उपासक दशाङ्गसूत्रे णित्ता सहालपुत्तस्स आजीविओवासगस्स पंचसु कुंभकारावणसएसु फासुएसणिज्जं पाडिहारियं पीढफलगसिज्जासंधारयं ओगिण्हित्ता विहरइ ॥ १९४ ॥ तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ x वायाहययं कोलालभंड अंतोसालाहिंतो वहिया नीणेइ, नीणित्ता आयवंसि दलय ॥ १९५ ॥ तए णं समणे भगवं महावीरे सद्दाल तं आजीविओवासयं एवं वयासी सद्दालपुत्ता ! एस णं कोलालभंडे कओ ? ॥१९६॥ ततः खलु श्रमणो भगवान महावीरः सद्दालपुत्रस्याऽऽजीविकोपासकस्यैतमर्थ प्रतिशृणोति, प्रतिश्रुत्य सद्दालपुत्रस्याऽऽजीविकोपासकस्य पञ्चसु कुम्भकारापणशतेषु. मासुकैषणीयं प्रातिहारिकं पीठफलकशय्यासंस्ताकमवगृह्य विहरति ॥ १९४ ॥ ततः खलु स सद्दालपुत्र आजीविकोपासकोऽन्यदा कदाचिद् वाताहतकं कौलालभाण्डमन्तःशालाभ्यो बर्नियति, नीत्वाऽऽतपे ददाति ॥ १९५ ॥ ततः खलु श्रमणो भगवान् महावीरः सद्दालपुत्रमाजीविकोपासकमेवमवादीत् - सद्दालपुत्र ! एष खलु कोलालभाण्डः कुत: ? ।। १९६ ॥ ततःखल X वाताहतकं = वातेन आ = ईषत् हतकं = हतं शोषितम्, आममेव वायुना शोषितरस मित्यर्थः । कौलाले ति - कुलालानां - कुम्भकाराणामिदं कौलालं, तच्च तद् भाण्डंकौलाल भाण्डं, कुम्भकारसम्बन्धिभाण्डानीत्यर्थः, जातिपक्षमाश्रित्येहाप्येकवचनम्, 'आतपे' इति, अत्र - ' शोषयितु' - मिति क्रियाया अध्याहारः ॥ १९५ ॥ *' कोलालभंडे ' इति मूले पुंस्त्वं तु प्राकृतत्वात् । (१९६) समण भगवान् महावीरने सद्दालपुत्रकी इस प्रार्थनाको स्वीकार की, और एषणीय और पडिहारे पीठ फलक शय्या संधारा ग्रहण कर विचरने लगे ॥ १९४ ॥ इसके अनन्तर एक बार आजीविकोपासक सद्दालपुत्र, हवासे कुछ-कुछ सूखे हुए कुंभार संबंधी वर्त्तनोंको अन्दरकी शालासे बाहर निकलता था, और निकाल निकाल कर खूब सुखानेके लिए धूप में रख रहा था ॥ १९५ ॥ સાલપુત્રની એ પ્રાર્થના સ્વીકારી અને સદ્દાલપુત્રની પાંચસો દુકાને માંથી પ્રાસુક, એષણીય અને પડિહારાં પીઠ ફૂલક શય્યા સંથારા ગ્રહણ કરીને વિચરવા લાગ્યા. (૧૯૪) ત્યારબાદ એકવાર આજીવિકાપાસક સાલપુત્ર, હવાથી જરા-તરા સાયલાં, સ ંબધી વાસણાને, અંદરની શાળામાંથી ખહાર કાઢતા હતા, અને કાઢી કાઢીને ખૂબ સુકાવવા માટે તડકામાં મૂકતા હતા. (૧૯૬૫) भार ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy