SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ अगारधर्म सञ्जीवनीटीका अ० ७ पुरुषार्थविषयक-उपदेशः ४५३ समणं भगवं महावीरं वंदित्ता नमंसित्ता पाडिहारिएणं पीढफलगजाव उवनिमंतित्तए” एवं संपेहेइ, संपेहित्ता उढाए उद्देइ, उट्टाए उट्टित्ता समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-“एवं खलु भंते! मम पोलासपुरस्स नयरस्स बहिया पंच कुंभकारावणसंया,तत्थ णं तुब्भे पाडिहारियं पीठ जाव संथारयं ओगिण्हित्ताणं विहरइ ॥१९३॥ तए णं समणे भगवं महावीरे सादलपुत्तस्स आजीविओवासगस्स एयमद्रं पडिसुणेइ, पडिसुसम्पदा तथ्यानि सत्य फलानि अभिविचरितानि कर्माणि क्रिया तत्संपदा तत्स मृध्या सम्प्रयुक्तः, पूर्वाभवोपार्जिततीर्थङ्करनामगोत्रकर्मप्रभावेण अशोकादि अष्टमाप्रत्याहारयुक्तः तच्छ्रेयः खलु मम श्रमणं भगवन्तं महावीरं वन्दित्वा नमस्यित्वा प्रातिहारिकेण पीठफलक-यावद्रुपतिमन्त्रयितुम्" एवं संप्रेक्षते, संप्रेक्ष्य उत्थयोत्तिष्ठति, उत्थयोत्थाय श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्-एवं खलु भदन्त ! मम पोलासपुरानगराबहिः पञ्च कुम्भकारापणशतानि, तत्र खलु यूयं प्रातिहारिकं पीठयावत्संस्तारकमवगृह्य विहरत ॥ १९३॥ से उपार्जित तीर्थंकर नाम गोत्रके प्रभावसे होनेवाले अशोकवृक्षादि अष्टमहाप्रतिहारसे युक्त श्रमण भगवान महावीर स्वामी महामाहन हैं, इसलिए इन्हें वन्दना-नमस्कार करके पडिहारे पीठ फलक आदिके लिए आमन्त्रित करना ठीक है।" ऐसा विचार कर ऊठा। ऊठकर श्रमण भगवान महावीरको वन्दना-नमस्कार किया फिर बोला"हे भदन्त !मेरे पोलासपुर नगरके बाहार पाँचसौ कुंभारकी दुकानें हैं, वहां आप पडिहारे पीठ यावत् संस्तारक ग्रहण करके विचरें" ॥ १९३ ।। સ્થાનકની આરાધના કરવાથી ઉપાર્જિત તીર્થકરનામગોત્રના પ્રભાવથી થવાવાળા અશોક વૃક્ષાદિ આઠમહા પ્રતીહારથી યુકત શ્રમણ ભગવાન મહાવીર સ્વામી મહામાહન છે, માટે તેમને વંદના નમસ્કાર કરી પડિહાર પીઠ ફલક આદિને માટે આમંત્રિત કરવા એ ઠીક છે.” એમ વિચારીને તે ઉઠ અને શ્રમણ ભગવાન મહાવીરને વંદના નમરકાર કરીને બોલ્યાઃ હે ભદન્ત! પોલાસપુર નગરની બહાર મારી પાંચસો કુંભારની દુકાને છે, ત્યાં આપ પડિહારા પીઠ યાવત સંસ્તારક ગ્રહણ કરીને વિચરે” (૧૯૩) શ્રમણ ભગવાન મહાવીર ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy