SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ अ० धर्म० टीका अ. ७ मू. १९० - १९५ सद्दालपुत्र भगवद्वाक्लापवर्णनम् ४५१ मझेणं निग्गच्छs, निग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे जेणेव समणे भगवं महोवीरे तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करिता वंदइ नमसइ, वंदित्ता नमंसित्ता जाव पज्जुवासइ ॥ १९०॥ तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहा समत्ता ॥ १९९ ॥ सद्दालपुत्ताइ समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-से नृणं सद्दालपुत्ता । कलं तुमं पुवावरण्हकालसमयंसि जेणेव असोगवणिया जाव विहरसि ! तए णं fairs मुद्यानं यत्रैव श्रमणो भगवान् महावीरस्ते त्रैवोपागच्छति, उपागत्य त्रित्व आदक्षिणप्रदक्षिणं करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्त्विा यावत्पर्युपास्ते || १९० ।। ततः खलु श्रमणो भगवान् महावीरः सद्दालपुत्रस्याऽऽजीविकोपासकस्य तस्यां च महाति यावद् धर्मकथा समस्ताः ॥ १९९॥ सद्दालपुत्र ! इति श्रमणो भगवान् महावीरः सद्दालपुत्रमाजी विकोपासकमेवमवादीत्" स नूनं सहालपुत्र ! कल्ये एवं पूर्वापराह्न कालसमये येनैवाशोकवनिका याव होकर चला । फिर जिधर सहस्रम्रवन उद्यान था और जिधर श्रमण भगवान् महावीर थे उधर ही गया । जाकर दाहिने भागसे तीन प्रदक्षिणा करके वन्दना की, नमस्कार किया यावत् पर्युपासना की ॥ १९० ॥ तब श्रमण भगवान महावीरने उस बडें परिषद् में आजीविकोपासक सद्दालपुत्रको धर्मकथा कही || १९१ ॥ ' सहालपुत्र ! ' इस सम्बोधन से श्रमण भगवान् महावीरने सद्दालपुत्र से कहा - हे सद्दालपुत्र ! कल तुम अशोकवनी में यावत् विचरते थे સહસ્રામ્રવન ઉદ્યાન હતુ અને જ્યાં શ્રમણ ભગવાન મહાવીર હતા, ત્યાંજ તે ગયા. જઇને જમણા ભાગથી ત્રણ પ્રદક્ષિણા કરી વંદના કરી, નમસ્કાર, કર્યાં, ચાવત્ પર્યુ`પાસના કરી. (૧૯૦). પછી શ્રમણ ભગવાન મહાવીરે એ મોટી પરિષદમાં भालुविडीयास सद्दाम पुत्रने धर्म था डी. (१८१ ) " सहासपुत्र !” सेवा सभोधने કરીને શ્રમણ ભગવાન મહાવીરે સાલપુત્રને કહ્યું; “ હે સદ્દલપુત્ર ! કાલે તમે અશેવનમાં યાવતુ વિચરતા હતા, ત્યારે એક દેવ તમારી પાસે આવ્યે હતા. તે દેવ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy