SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४५० उपासकदशाङ्गसूत्रे मूलम्-तए णं से सदालपुत्ते आजीविओवासए इमीसे कहाए लद्धटे समाणे-“एवं खलु समणे भगवं महावीरे जाव विहरइ, तं गच्छामि णं समणं भगवं महावीरं वंदामि जाव पज्जुवासामि." एवं संपेहेइ, संपेहित्ता बहाए जाव पायच्छित्ते सुद्धप्पावेसाइं जाव अप्पमहग्याभरणालंकियसरीरे मणुस्सवग्गुरापरिगए साओ गिहातो पडिणिक्खमइ, पडिणिक्खमित्ता पोलासपुरं नगरं मज्झं छाया-ततः खलु स सद्दालपुत्र आजीविकोपासकोऽस्यां कथायां लब्धार्थः सन्-"एवं खलु श्रमणो भगवान महावीरो यावद्विहरति, तद् गच्छामि खलु श्रमणं भगवन्तं महावीरं वन्दे यावत्पर्युपासे-"एवं सम्प्रेक्षते.सम्प्रेक्ष्य लातो यावत्मायश्चित्तः शुद्धमवेश्यानि यावद् अल्पमहा_भरणालङ्घनशरीरो मनुष्यवागुरापरिगतः स्वस्माद् गृहात्पतिनिष्क्रामति,प्रतिनिष्क्रम्य पोलासपुरं नगरं मध्य-मध्येन निर्गच्छति, इसके बाद दूसरे दिन सूर्योदय होने पर श्रमणे भगवान महावीर स्वामी पधारे। परिषद् निकली यावत् वह पयुपासना करती है ॥ १८९॥ टीकार्थ-'तए णं' इत्यादि सहालपुत्रने महामाहनके पधारनेका वृत्तान्त सुनकर सोचाकि-श्रमण भगवान महावीर यावत् विचरते हैं तो मैं उनको वन्दना करने यावत् पर्युपासना करनेको जाऊँ। ऐसा विचार कर उसने स्नान किया और यावत् कौतुक (तिलकादि ) मंगल (दधि अक्षत आदिका रखना) आदि.किया । शुद्ध वस्त्र और बहुमूल्य अल्प भारवाले आभूषणोंसे शरीरको अलङ्कत करके जनसमूहसे घिरा हुआ अपने घरसे निकला, निकल कर पोलासपुर नगरके बीचो-बीच આપીશ.” (૧૮૮). ત્યારબાદ બીજે દિવસે સૂર્યોદય થતાં શ્રમણ ભગવાન મહાવીર સ્વામી પધાર્યા. પરિષદ નીકળી યાવત્ તે પયુ પાસના કરે છે. (૧૮૯). टीकार्थ-'तए गं'-त्या सदासपुत्र भडामाउनना ५धावान। वृत्तांत સાંભળીને વિચાર્યું કે– શ્રમણ ભગવાન મહાવીર યાવત વિચરે છે તે હું એમને વંદના કરવા યાવત પર્થપાસના કરવાને જઉં એમ વિચારી તેણે સ્નાન કર્યું અને યાવત કૌતુક (તિલકાદિ મંગલ (દધિ અક્ષત આદિ રાખવાં) આદિ કર્યા. શુદ્ધ વસ્ત્ર અને બહુમૂલ્ય અ૫ભારવાળાં આભૂષણથી શરીરને અલંકૃત કરી જનસમૂહથી વીંટળાઈ પિતાને ઘેરથી નીકળે અને પોલાસપુર નગરની વચ્ચોવચ થઈને ચાલે. પછી ત્યાં ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy